
काठमाण्डौ। नेपाले नूतनसंसदस्य प्रान्तीयसभायाः च सदस्यान् निर्वाचयितुं कठोरसुरक्षायाः मध्यं रविवासरे प्रातःकाले मतदानस्य आरम्भः अभवत्। दशकाधिकं यावत् देशे व्याप्तं विकासं च बाधितं राजनैतिक-अस्थिरतायाः समाप्तिम् आशायां नेपाले मतदातारः मतदानं कुर्वन्ति।
देशे सर्वत्र २२,००० तः अधिकेषु मतदानकेन्द्रेषु स्थानीयसमये प्रातः ७वादने मतदानं आरब्धम्, यत् सायं ५ वादनपर्यन्तं भविष्यति। मतदानस्य समाप्तेः अनन्तरं शीघ्रमेव मतगणना आरभ्यते, परन्तु अन्तिमपरिणामस्य आगमनार्थं सप्ताहं यावत् समयः भवितुं शक्नोति।
नेपाले संघीयसंसदस्य २७५ आसनानां, सप्तप्रान्तीयसभानां ५५० आसनानां च निर्वाचनं प्रचलति। नेपालस्य सप्तप्रान्तेषु १.७९ कोटिभ्यः अधिकाः जनाः मतदानस्य योग्याः सन्ति । संघीयसंसदस्य कुल २७५ सदस्येषु १६५ सदस्यानां चयनं प्रत्यक्षमतदानद्वारा भविष्यति, शेषं ११० सदस्यानां चयनं ‘आनुपातिकनिर्वाचनव्यवस्थायाः’ माध्यमेन भविष्यति
तथैव प्रान्तीयसभानां कुल ५५० सदस्येषु ३३० सदस्याः प्रत्यक्षतया निर्वाचिताः भविष्यन्ति, २२० सदस्याः आनुपातिकव्यवस्थायाः माध्यमेन निर्वाचिताः भविष्यन्ति। निर्वाचनस्य निकटतया अनन्तरं राजनैतिकपर्यवेक्षकाः लम्बितसंसदस्य, नेपाले आवश्यकं राजनैतिकस्थिरतां दातुं न शक्नुवन्तः सर्वकारस्य निर्माणस्य च भविष्यवाणीं कृतवन्तः।
नेपाले माओवादीविद्रोहस्य प्रायः दशकस्य समाप्तेः अनन्तरं संसदः राजनैतिकदृष्ट्या अस्थिरः अस्ति, २००६ तमे वर्षे गृहयुद्धस्य समाप्तेः अनन्तरं कोऽपि प्रधानमन्त्री पूर्णकार्यकालं न सम्पन्नवान् नेतृत्वे नित्यं परिवर्तनं, राजनैतिकदलानां मध्ये आन्तरिकयुद्धं च देशस्य मन्द-आर्थिक-विकासस्य कारणम् इति कथ्यते ।
निर्वाचनक्षेत्रे द्वौ प्रमुखौ राजनैतिकगठबन्धनौ स्तः – सत्ताधारी नेपालीकाङ्ग्रेसस्य नेतृत्वे लोकतान्त्रिकवामपक्षीयगठबन्धनम् तथा नेकपा एमाले (Communist Party of Nepal-Unified Marxist-Leninist) इत्यस्य नेतृत्वे वामपक्षीयः, हिन्दूः, राजतन्त्रसमर्थकः च गठबन्धनः
अग्रिमः सर्वकारः स्थिरराजनैतिकप्रशासनस्य निर्वाहस्य, पर्यटन-उद्योगस्य पुनरुत्थानस्य, प्रतिवेशिनः चीन-भारत-देशयोः सह सम्बन्धानां सन्तुलनं च इति आव्हानानां सामना करिष्यति |. नेपालस्य निर्वाचनआयोगेन सर्वेषु ७७ मण्डलेषु निर्वाचनं कर्तुं २,७६,००० कर्मचारीः नियोजिताः। शान्तिपूर्णमतदानार्थं प्रायः त्रयः लक्षाः सुरक्षाकर्मचारिणः नियोजिताः सन्ति। संघीयसंसदस्य कृते प्रतिस्पर्धां कुर्वन्तः कुलम् २,४१२ अभ्यर्थिनः मध्ये ८६७ निर्दलीयाः सन्ति ।