
ब्रिटेनस्य पीएम ऋषिसुनाक् कीवनगरं गत्वा युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन सह मिलितवान् । अस्मिन् काले सः युक्रेन-देशेन सह स्थातुं प्रतिज्ञां कृतवान् । अधुना एकः भिडियो प्रकाशितः, यस्मिन् ऋषिसुनकः कनाडादेशस्य पीएम जस्टिन ट्रुडो च जेलेन्स्की इत्यनेन सह दूरभाषेण वार्तालापं कुर्वतः। इदानीं ते वदन्ति यत् युक्रेनदेशे रूसस्य आक्रमणं न सह्यते इति
ब्रिटेनस्य पीएम ऋषिसुनाक्, कनाडादेशस्य पीएम जस्टिन ट्रुडो च युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह दूरभाषेण वार्तालापं कृतवन्तौ। अस्मिन् काले सः युक्रेनदेशे रूसीदेशस्य आक्रमणानां निन्दां कृतवान् । सः ज़ेलेन्स्की इत्यस्मै अवदत् यत् सः तस्य सह मित्ररूपेण सम्भाषणं करोति इति। युक्रेनदेशे रूसीदेशस्य आक्रमणानां विषये सः खेदं प्रकटितवान् ।
ऋषिसुनाक् ज़ेलेन्स्की इत्यस्मै अवदत् यत् सः मीडिया-माध्यमेभ्यः उक्तवान् यत् युक्रेन-देशे क्रूर-आक्रमणानि किमपि प्रकारेण न सह्यन्ते इति। सः अवदत् यत् वयं सर्वे एकाः स्मः, रूसदेशात् एतादृशानां आक्रमणानां निन्दां कुर्मः।
तस्मिन् एव काले जस्टिन ट्रुडो ज़ेलेन्स्की इत्यस्मै अवदत् यत् वयं भवन्तं प्रतिज्ञामहे यत् एतादृशेषु कालेषु वयं भवता सह स्मः इति। सः अवदत् यत् वयं मिलित्वा भवन्तं एतादृशी स्थितितः बहिः आनयिष्यामः। ज्ञायते यत् ब्रिटेनदेशे सर्वकारस्य कार्यभारं स्वीकृत्य ऋषिसुनाक् शनिवासरे युक्रेनदेशं गत्वा वोल्डोमिर् जेलेन्स्की इत्यनेन सह मिलितवान्। तेषां वार्तालापस्य विडियो यूके-पीएम-महोदयस्य आधिकारिक-ट्विट्टर्-हैण्डल्-सङ्गणकेन सह साझाः कृतः अस्ति । अयं विडियो १६ नवम्बर् दिनाङ्के कृतः।
सुनकः युक्रेनदेशस्य कृते नूतनं संकुलं घोषितवान्
ब्रिटेनस्य पीएम ऋषिसुनाक् शनिवासरे ज़ेलेन्स्की इत्यस्य सम्मुखे घोषितवान् यत् रूसदेशेन सह प्रचलति युद्धस्य मध्यं ब्रिटेनः सहायतां वर्धयिष्यति। सः युक्रेनदेशस्य नागरिकानां, आधारभूतसंरचनानां च रक्षणाय रूसी-आक्रमणात् वायु-रक्षा-सङ्कुलस्य अपि घोषणां कृतवान् ।
ऋषिसुनाक् इत्यनेन उक्तं यत् ब्रिटेनदेशः युक्रेनदेशाय ५ कोटिपाउण्ड्-रूप्यकाणां रक्षापैकेजं दास्यति। अस्मिन् १२५ विमानविरोधी बन्दूकाः, ड्रोन्विरोधी प्रौद्योगिकी च अन्तर्भवति । अस्य यूके-सङ्कुलस्य अन्तर्गतं युक्रेनदेशाय दर्जनशः रडार-ड्रोन्-विरोधी-इलेक्ट्रॉनिक-युद्ध-क्षमता अपि प्रदत्ता भविष्यति । इदं सहायतासङ्कुलं मासस्य आरम्भे ब्रिटेनस्य रक्षामन्त्री बेन् वालस् इत्यनेन 1000 तः अधिकानि नूतनानि वायुविरोधी क्षेपणानि दातुं घोषणायाः अनुरूपम् अपि अस्ति।
युक्रेनदेशस्य जनानां सह स्थित्वा गर्वितः
ऋषिसुनाक् इत्यनेन उक्तं यत् सार्वभौमत्वस्य लोकतन्त्रस्य च सिद्धान्तानां रक्षणार्थं एतावत् महत् मूल्यं दत्तवन्तः जनाः मिलित्वा कीवनगरे भवितुं आनन्दः भवति। युक्रेनदेशेन सह स्थित्वा गर्वितः। सः अवदत्- अद्य वयं वक्तुं आगताः यत् ब्रिटेनः मित्रराष्ट्राणि च अस्य बर्बरयुद्धस्य अन्त्यपर्यन्तं शान्तिस्थापनपर्यन्तं युक्रेनदेशेन सह तिष्ठन्ति।
सः अवदत् यत् यदा युक्रेन-सेना रूसी-सैनिकं भूमौ पृष्ठतः धक्कायति तदा नागरिकेषु वायुतः बम-प्रहारः क्रियते। ऋषिसुनकः नूतनवायुरक्षासङ्कुलस्य घोषणां कृतवान् अपि च अवदत् यत् वयं तीव्रशीतात् रक्षणार्थं मानवीयसहायतां अपि प्रदास्यामः। ब्रिटेनदेशः अपि युक्रेन-सेनायाः प्रशिक्षणं दातुं प्रस्तावम् अयच्छत्, विशेषसाहाय्यार्थं स्वसेनावैद्यान् अभियंतान् च अस्मिन् क्षेत्रे प्रेषयति ।
१६ मिलियन पाउण्ड् मानवीयसाहाय्यस्य घोषणा
ब्रिटिशप्रधानमन्त्री ऋषिसुनकः अपि इराणनिर्मितानि ड्रोन्-विमानानि अपि दृष्टवान् येषां उपयोगः अद्यतनकाले नागरिकान् लक्ष्यं कर्तुं भवति, बमविस्फोटं कुर्वन्ति। सः शिशिरमासान् दृष्ट्वा मानवीयसाहाय्यस्य घोषणां कृतवान्, गृहाणि, विद्यालयानि, चिकित्सालयाः च नष्टानि।
सः विश्वखाद्यकार्यक्रमाय १२ मिलियन पाउण्ड्-रूप्यकाणां सहायता-सङ्कुलस्य घोषणां कृतवान् । अन्तर्राष्ट्रीयप्रवाससङ्गठनाय अपि ब्रिटेनदेशः चतुर्लक्षपाउण्ड्-रूप्यकाणां साहाय्यं दास्यति । यूके-सर्वकारः जनरेटर्, आश्रयस्थानानि, पेयजलं, चलस्वास्थ्यचिकित्सालयानि च निधिं करिष्यति ।
यूके-सर्वकारेण अपि युक्रेनदेशस्य सैनिकानाम् कृते १०,००० तः अधिकानि किट्-पटानि प्रेषयितुं घोषितानि येन तेषां शीतात् रक्षणं भवति, येन तेषां रक्षणं शीतात् कर्तुं शक्यते। ब्रिटेनदेशेन अपि उक्तं यत् प्रारम्भे अष्टानि निर्माणपरियोजनानि चिह्नितानि येषां आर्थिकसहायता भविष्यति। एतेन युक्रेनदेशः महत्त्वपूर्णमूलसंरचनानां मरम्मतं कर्तुं साहाय्यं कृतवान् ।