
इन्डोनेशियादेशस्य राजधानी जकार्तानगरे सोमवासरे ५.६ तीव्रतायां भूकम्पः अभवत्। मौसमविज्ञान-भूभौतिकशास्त्र-संस्थायाः कथनमस्ति यत् पश्चिमजावा-देशस्य सिआन्जुर्-नगरे १० कि.मी.(६.२१ माइल) गभीरतायां केन्द्रम् अस्ति ।
सोमवासरे इन्डोनेशियादेशस्य मुख्यद्वीपे जावा-नगरे ५.४ तीव्रतायां भूकम्पः आगतवान् यस्मिन् न्यूनातिन्यूनं २० जनाः मृताः, प्रायः ३०० जनाः घातिताः च। एकः स्थानीयः अधिकारी एतां सूचनां दत्तवान्। अधिकारिणः अपि अवदन् यत् प्रायः एकदर्जनं भवनानि क्षतिग्रस्ताः अभवन् । अमेरिकीभूवैज्ञानिकसर्वक्षणस्य अनुसारं पश्चिमजावाप्रान्तस्य सिआन्जुर्-प्रदेशे अयं भूकम्पः केन्द्रितः आसीत्, यस्य गभीरता १० किलोमीटर् (६.२ मील्) आसीत् ।
सियान्जुर्-मण्डलस्य स्थानीयाधिकारिणः अवदन् यत् गृहाणि सहितं दर्जनशः भवनानि क्षतिग्रस्ताः सन्ति। ग्रेटर जकार्ताक्षेत्रे भूकम्पस्य प्रचण्डाः कम्पाः अनुभूताः । राजधानीयां गगनचुंबीभवनानि त्रयः निमेषाभ्यधिकं यावत् कम्पितानि, केचन निष्कासिताः च ।
दक्षिणजकार्तानगरस्य एकः कर्मचारी विडी प्राइमाधनिया इत्ययं कथयति यत्, “भूकम्पः एतावत् प्रबलः अनुभूतः…मम सहकारिभिः सह अहं च नवमतलस्य आपत्कालीनसोपानं कृत्वा अस्माकं कार्यालयात् निर्गन्तुं निश्चयं कृतवन्तौ। रायटर्-पत्रिकायाः अनुसारं केचन जनाः जकार्ता-देशस्य केन्द्रीयव्यापारमण्डले कार्यालयानि निष्कासितवन्तः, अन्ये तु भवनानि कम्पन्ते इति अनुभवन्ति, फर्निचरं च चलन्तं दृष्टवन्तः
विशालद्वीपसमूहराष्ट्रे भूकम्पाः बहुधा भवन्ति, परन्तु जकार्तानगरे तेषां अनुभूतिः असामान्यम् अस्ति । २७ कोटिभ्यः अधिकजनानाम् विशालः द्वीपसमूहः इन्डोनेशियादेशः प्रशान्तबेसिन्-देशे ज्वालामुखीनां, दोषरेखाणां च चापस्य “अग्निवलयस्य” उपरि स्थितस्य कारणेन भूकम्पैः, ज्वालामुखीविस्फोटैः, सुनामीभिः च बहुधा प्रभावितः भवति
फेब्रुवरीमासे पश्चिमसुमात्राप्रान्ते ६.२ तीव्रतायां भूकम्पेन न्यूनातिन्यूनं २५ जनाः मृताः, ४६० तः अधिकाः घातिताः च अभवन् । २०२१ तमस्य वर्षस्य जनवरीमासे पश्चिमसुलावेसीप्रान्ते ६.२ तीव्रतायां भूकम्पेन १०० तः अधिकाः जनाः मृताः, प्रायः ६५०० जनाः घातिताः च । २००४ तमे वर्षे हिन्दमहासागरस्य प्रबलेन भूकम्पेन, सुनामी-प्रहारेन च एकदर्जनेषु देशेषु प्रायः २,३०,००० जनाः मृताः, तेषु अधिकांशः इन्डोनेशियादेशे ।