
यदि भवान् स्वस्य कृते गृहं क्रेतुं योजनां करोति तर्हि भवता अधिकं मूल्यं दातव्यं भवेत् । २०२२ तमे वर्षे गृहानाम् औसतमूल्यानि ५ प्रतिशतं वर्धितानि सन्ति । एतत् एव न, आगामिषु दिनेषु सम्पत्तिमूल्यानां अधिका वृद्धिः दृश्यते । PropTiger.com इत्यस्य प्रतिवेदनानुसारं मूल्येषु एषा वृद्धिः निवेशव्ययस्य वृद्ध्या, आवासस्य माङ्गल्याः प्रचण्डा उच्छ्वासस्य च कारणेन दृष्टा अस्ति
गृहस्य मूल्येषु ५-६% वृद्धिः अभवत्!
प्रोप्टाइगर इत्यस्य रियल इन्साइट् प्रतिवेदनानुसारं देशस्य अष्टानां प्रमुखनगरानां प्राथमिकबाजारे औसतमूल्यं ६६०० रुप्यकात् ६८०० रुप्यकपर्यन्तं प्रतिवर्गफीट् यावत् भवति यत्र गतवर्षस्य डिसेम्बरमासस्य त्रैमासिकस्य मूल्यं पूर्वं प्रतिवर्गफुटं ६३०० तः ६५०० यावत् भवति स्म । अस्य अर्थः अस्ति यत् औसतेन ५ तः ६ प्रतिशतं यावत् मूल्येषु वृद्धिः अभवत्, यदा तु हैदराबाद-बेङ्गलूरु-गुरुग्राम-नगरेषु सर्वाधिक-आवास-मूल्यानां वृद्धिः अभवत् ।
मूल्यानि च वर्धयिष्यन्ति!
प्रोप्टाइगरस्य अनुसारं २०२१ तमस्य वर्षस्य तृतीयत्रिमासे जुलै-सेप्टेम्बर-मासयोः मध्ये शीर्ष-८ नगरेषु विद्यमानगृहेषु नवीन-आपूर्ति-सूचीं च औसतमूल्ये ३ तः १३ प्रतिशतं यावत् वृद्धिः अभवत्, यत् २०२१ तमस्य वर्षस्य समानत्रिमासिकस्य तुलने अस्ति प्रोप्टाइगर डॉट कॉम इत्यस्य सीएफओ विकास वाधवनः अवदत् यत् आवासार्थं आवश्यकस्य सीमेण्टस्य इस्पातस्य च मूल्यवृद्ध्या प्राथमिकविपण्ये मूल्यानि वर्धितानि। सः अवदत् यत् कोविड् महामारीयाः द्वितीयतरङ्गात् आरभ्य निवेशव्ययस्य वर्धनेन सह माङ्गलिका वर्धिता अस्ति। यस्मात् कारणात् गृहाणां मूल्यानि वर्धितानि सन्ति। विकास वाधवनः अवदत् यत् गृहऋणस्य व्याजदरेषु वृद्धिः अभवत् अपि आगामिषु दिनेषु आवासमूल्येषु अधिका वृद्धिः दृश्यते।
रेडी-टू-मून-इन् गृहाणि महत्तराणि भवन्ति!
प्रोप्टाइगरस्य शोधप्रमुखा अङ्किता सूड् इत्यनेन उक्तं यत् महङ्गानि दबावेन सह अधुना निर्मातारः सज्जाः आवासीय-एककानां प्रीमियमस्य आग्रहं कुर्वन्ति, यस्य कारणात् आवासस्य मूल्येषु अपि वृद्धिः अभवत् स्वस्य अन्वेषणं उद्धृत्य सः अवदत् यत् ५८ प्रतिशतं गृहक्रेतारः सज्जानि स्थानान्तरणसम्पत्तयः अन्विषन्ति। वर्तमान ७.८ लक्ष यूनिट्-सङ्ख्यायां केवलं २१ प्रतिशतं गृहाणि सन्ति, ये सज्जाः सन्ति वा सज्जतायाः मार्गे सन्ति, तथापि निर्मातारः तेषां कृते अधिकं मूल्यं याचन्ते
मूल्यानि कियत् उच्चानि सन्ति!
समाचारानुसारं अहमदाबादस्य मूल्यानि ३४००-३६०० रुप्यकाणि प्रतिवर्गफीट् यावत् ५ प्रतिशतं वर्धितानि सन्ति। बेङ्गलूरुनगरे प्रतिवर्गफीट् ५५००-५७०० रुप्यकाणां मूल्यानि ५९००-६१०० रूप्यकाणि यावत् वर्धितानि, यत् ६ प्रतिशतं वृद्धिः अभवत् । चेन्नैनगरे २ प्रतिशतवृद्ध्या मूल्यानि ५५०० रुप्यकात् ५७०० रुप्यकाणि यावत् अभवन् । दिल्ली एनसीआर इत्यत्र ५ प्रतिशतं वृद्ध्या प्रतिवर्गफीट् ४४०० रुप्यकात् ४६०० रुप्यकाणि यावत् ४७०० रुप्यकाणि ४९०० रुप्यकाणि यावत् वर्धिताः सन्ति। हैदराबादनगरे ६१०० तः ६३०० यावत् प्रतिवर्गफीट्, ४ प्रतिशतं, कोलकातानगरे ४४०० तः ४६०० रुप्यकाणि, ३ प्रतिशतं, मुम्बईनगरे ९९०० तः १०१०० रुप्यकाणि प्रतिवर्गफीट्, ३ प्रतिशतं, ७ रुप्यकाणि च प्रतिशतं पुणे।एतेन सह प्रतिवर्गफुटं ५५०० तः ५७०० रुप्यकाणि यावत् मूल्यानि प्राप्तानि।