
रोमान्सस्य राजा, अत्यन्तं आकर्षकः अभिनेता शाहरुखखानः च बालिवुडस्य ‘किङ्ग् खान’ इत्यस्य नाम्ना अन्यत् उपाधिं पञ्जीकरणं कर्तुं गच्छति। लालसागरस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे अस्य अभिनेतायाः सम्मानः भविष्यति। रविवासरे रेड सी आईएफएफ इत्यनेन घोषितं यत्, ‘जेद्दाहनगरे महोत्सवस्य द्वितीयसंस्करणस्य उद्घाटनसमारोहे बालिवुड्-सुपरस्टार शाहरुखखानः चलच्चित्रक्षेत्रे असाधारणयोगदानस्य कृते पुरस्कृतः भविष्यति।’
विश्वस्य सर्वेभ्यः चलच्चित्रनटाः सम्मिलिताः भविष्यन्ति
सऊदी अरबस्य लालसागरे आयोजितः अयं उत्सवः डिसेम्बर्-मासस्य प्रथमदिनात् १० दिसम्बर्-दिनाङ्कपर्यन्तं प्रचलति । विश्वे सर्वत्र चलच्चित्रजगतः स्थापिताः उदयमानाः च प्रतिभाशालिनः तारकाः अस्मिन् महोत्सवे भागं गृह्णन्ति। एतेन सह ६१ देशेभ्यः प्रायः ४१ भाषासु १३१ फीचर-लघुचलच्चित्राणि अपि अत्र प्रदर्शितानि भविष्यन्ति ।
शाहरुख इत्यस्य नामःभविष्यति विशेषः सादर
भारतीयदर्शकानां कृते सर्वाधिकं प्रियः कलाकारः शाहरुखः अपि अस्मिन् महोत्सवे भागं गृह्णीयात् । शाहरुखः विश्वस्य सफलतमेषु चलच्चित्रनटेषु अन्यतमः अस्ति, यः १०० तः अधिकेषु चलच्चित्रेषु कार्यं कृतवान्, चलच्चित्रक्षेत्रे दशकत्रयाधिकं कार्यं कृतवान्, लालसागरमहोत्सवे विशेषसम्मानं प्राप्स्यति। भारतं विहाय शाहरुखस्य सम्पूर्णे विश्वे कोटिशः प्रशंसकाः सन्ति ।
सीईओ शाहरुखस्य विषये उत्साहितः अस्ति
लालसागरस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य मुख्यकार्यकारी मोहम्मद अल तुर्की अपि किङ्ग् खानस्य कृते अतीव उत्साहितः दृश्यते। तेषां कृते एकं वक्तव्यं प्रकाशितम् यत्, “ग्लोबलसुपरस्टारस्य, सर्वाधिकप्रतिभाशालिनः च अभिनेता शाहरुखखानस्य सम्मानं कृत्वा वयं रोमाञ्चिताः स्मः। सः स्वस्य प्रारम्भिकचलच्चित्रेभ्यः आरभ्य प्रेक्षकान् मोहितः अस्ति तथा च अद्यत्वे कार्यं कुर्वन् विश्वस्य प्रसिद्धतमानां अभिनेतानां मध्ये एकः अस्ति।”३० वर्षीयं करियरं कृत्वा वर्षाणि यावत् शाहरुखखानः भारतीयचलच्चित्रस्य सफलतमेषु सुपरस्टारेषु अन्यतमः अस्ति तथा च सम्पूर्णे विश्वे प्रेक्षकाणां प्रियः अस्ति।अस्मिन् दिसम्बरमासे जेद्दाहनगरे तस्य स्वागतं कर्तुं वयं उत्साहिताः स्मः।