
कर्नाटकस्य मङ्गलूरुनगरे १९ नवम्बर् दिनाङ्के सायं कालस्य आटोविस्फोटप्रकरणे पुलिसैः मुख्याभियुक्तानां पहिचानः कृतः। अस्मिन् विस्फोटे आटो चालकपुरुषोत्तमेन सह अयं शरीक् नाम युवकः अपि तप्तः अभवत् । सम्प्रति मङ्गलूरुनगरस्य एकस्मिन् चिकित्सालये तौ द्वौ अपि चिकित्सां कुर्वन्तौ स्तः । शरीकस्य विषये पुलिसेन उक्तं यत् शरीकः इस्लामिक स्टेट् (आईएसआईएस) इत्यस्य संचालकैः सह सम्पर्कं कृतवान् आसीत्, तस्मात् पूर्वं शिवमोग्गानगरे बम्बविस्फोटस्य परीक्षणं कृतवान् आसीत्।
अपरपक्षे विस्फोटप्रकरणस्य विषये एडीजीपी (एडीजीपी) आलोककुमारः अवदत् यत् नवम्बर् १९ दिनाङ्के सायं ७:४० वादने मङ्गलूरुनगरस्य बहिः एकस्मिन् आटोमध्ये न्यूनतीव्रतायां विस्फोटः अभवत्। अस्मिन् घटनायां यात्रिकाः चालकाः च तप्ताः अभवन् । आटोचालकस्य पुरुषोत्तमपुजारी, यात्रिकस्य च शरीक् इति परिचयः कृतः अस्ति।
मोहम्मद शरीकस्य विरुद्धं त्रयः प्रकरणाः दर्जाः
आलोककुमारः अवदत् यत् अभियुक्तानां विरुद्धं त्रयः प्रकरणाः पंजीकृताः सन्ति, मङ्गलूरुनगरे द्वौ, शिवमोग्गानगरे एकः च प्रकरणाः। अभियुक्तस्य विरुद्धं द्वयोः प्रकरणयोः यूएपीए-अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति, तृतीये प्रकरणे सः वांछितः आसीत्। अभियुक्तः चिरकालं यावत् पलायितः आसीत्।
जङ्गले परीक्षणविस्फोटः कृतः
१९ सेप्टेम्बर् दिनाङ्के ज्ञातं यत् शरीकः अन्ययोः सहकारिभिः सह तुङ्गभद्रनद्याः तटे स्थिते वने परीक्षणविस्फोटं कृतवान् एतस्याः घटनायाः अनन्तरं २० नवम्बर् दिनाङ्के पुलिसैः माज मुनीर्, सैयद यासिन् च गृहीतौ, परन्तु शाकिरः पुलिसं चकमाय पलायितुं समर्थः अभवत् । तदनन्तरं सः चोरितेन आधारपत्रेण सह भाडे गृहं गृहीत्वा मैसूरुनगरे बम्बनिर्माणस्य अभ्यासं कुर्वन् आसीत् ।