
काङ्ग्रेसस्रोतेभ्यः प्राप्तसूचनानुसारं राजीवगान्धीहत्याप्रकरणे षट् दोषीणां मुक्तिनिर्णयं चुनौतीं दत्त्वा शीघ्रमेव सर्वोच्चन्यायालये नूतनसमीक्षायाचिका दाखिला भविष्यति। भवद्भ्यः वदामः यत् सर्वोच्चन्यायालयेन नलिनीश्रीहरणसहितानाम् षट् दोषीणां अकालं मुक्तिं कर्तुं आदेशः दत्तः आसीत्। तमिलनाडुसर्वकारस्य अपराधिनां दण्डक्षमायाः अनुशंसायाः आधारेण न्यायालयेन एषः आदेशः दत्तः आसीत् ।
पूर्वप्रधानमन्त्री राजीवगान्धी इत्यस्य हत्यायाः अपराधिनां मुक्तिं विरुद्धं काङ्ग्रेसः सर्वोच्चन्यायालयस्य समीपं गमिष्यति। शीघ्रमेव काङ्ग्रेसेन समीक्षायाचिका दाखिला भविष्यति। राजीवगान्धीहत्याप्रकरणे दोषीणां निर्दोषतां चुनौतीं दत्त्वा नूतनसमीक्षाआवेदनं दास्यति इति काङ्ग्रेसपक्षेण उक्तम्।
दोषिणां मुक्तेः १० दिवसेभ्यः अनन्तरं काङ्ग्रेसेन उक्तं यत् राजीवगान्धीहत्याप्रकरणे दोषीणां मुक्तिं चुनौतीं दत्त्वा समीक्षायाचिका दाखिला भविष्यति। काङ्ग्रेसपक्षः षट् हत्याराणां मुक्तिं “दुर्भाग्यपूर्णम्” “अस्वीकार्यम्” इति उक्तवान् ।
तस्मिन् एव काले राजीवगान्धीहत्याप्रकरणे केन्द्रसर्वकारेण सर्वोच्चन्यायालये प्रस्तावः कृतः। प्रकरणस्य अपराधिनां मुक्तिनिर्णयस्य विषये केन्द्रेण समीक्षायाचिका दाखिला अस्ति। याचिकायां उक्तं यत् पूर्वप्रधानस्य हत्याप्रकरणे सर्वोच्चन्यायालयेन केन्द्रसर्वकारस्य अपि श्रवणं कर्तव्यम् आसीत्।
तस्मिन् एव काले पूर्वकाङ्ग्रेस-अध्यक्षः सोनिया गान्धी चतुर्णां दोषीणां मृत्युदण्डस्य न्यूनीकरणस्य समर्थनं कृतवती । पूर्वप्रधानमन्त्रीपुत्री प्रियङ्कागान्धीवद्रा अपि एकां अभियुक्तं मिलित्वा क्षमाम् अकरोत्। परन्तु दलनेतृत्वेन गान्धीपरिवारेण सह असहमतिः प्रकटिता, दृढप्रतिक्रिया च दत्ता।