
२०१२ तमे वर्षे सामूहिकबलात्कारहत्याप्रकरणे त्रयः दोषिणः निर्दोषाः इति सर्वोच्चन्यायालयस्य आदेशं अरविन्दकेजरीवालनेतृत्वेन दिल्लीसर्वकारः चुनौतीं दास्यति। दिल्लीसर्वकारेण एलजी-संस्थायाः अनुरोधः कृतः आसीत् यत् सर्वकारेण सर्वोच्चन्यायालये समीक्षायाचिकां दातुं अनुमतिः दत्ता, यस्याः अनुमोदनं अधुना एलजी-संस्थायाः कृतम् अस्ति । एलजी इत्यनेन एसजी तुषारमेहता, एडीएल एसजी च दिल्लीसर्वकारस्य प्रतिनिधित्वं कर्तुं नियुक्तौ अनुमोदनं कृतम् अस्ति। नवम्बर् ७ दिनाङ्के सर्वोच्चन्यायालयेन सामूहिकबलात्कार-हत्या-प्रकरणे दोषिणः त्रयः निर्दोषाः अभवन् ।
आवाम् सूचयामः यत् भाजपा सांसदः अनिल बालुनी अपि गुरुवासरे २०१२ तमस्य वर्षस्य चावला-सामूहिकबलात्कार-पीडितायाः मातापितृभिः सह दिल्ली-उपराज्यपालं वी.के. बलुनी उत्तराखण्डस्य राज्यसभासांसदः अस्ति, यतः पीडिता आगता आसीत् । तस्य मातापितरौ अभियुक्तानां मृत्युदण्डं इच्छन्ति इति उक्तवन्तौ आस्ताम् ।
२०१२ तमे वर्षे सामूहिकबलात्कारः, हत्या च अभवत्
गुरुग्रामसाइबरसिटी इत्यत्र कार्यं कुर्वतीं बालिकां ९/१० फरवरी २०१२ दिनाङ्के मध्यरात्रौ दिल्लीनगरस्य कुतुबविहारनगरे स्वगृहस्य समीपे कारयानेन त्रयः अपहृतवन्तः। तस्य विकृतशरीरं त्रिदिनानन्तरं रेवाड़ी-रोढाई-ग्रामे एकस्मात् क्षेत्रात् प्राप्तम् । शरीरे बहुविधाः चोटाः आसन्, कारसाधनात् आरभ्य कुम्भकारपर्यन्तं वस्तुभिः आक्रमणं कृतम् । रविः षड्यंत्रं कृतवान् यतः सा महिला तस्य सम्बन्धप्रस्तावम् अङ्गीकृतवती इति पुलिसैः उक्तम् आसीत् ।
निष्पक्षन्यायालयेन मृत्युदण्डः दत्तः आसीत्
तदनन्तरं त्रयः अपि पुलिसैः गृहीताः । डीएनए-रिपोर्ट् इत्यस्य अन्येषां सर्वेषां प्रमाणानां च साहाय्येन त्रयाणां विरुद्धं प्रकरणं निष्पक्षन्यायालये निर्विवादरूपेण सिद्धम् अभवत् । ततः पूर्वं २०१४ तमे वर्षे निम्नन्यायालयेन त्रयाणां कृते मृत्युदण्डः दत्तः आसीत्, यत् एतत् प्रकरणं ‘दुर्लभतमस्य’ इति श्रेणीं मन्यते स्म । पश्चात् दिल्ली उच्चन्यायालयेन अपि एतत् निर्णयं समर्थितम् । तस्मिन् एव काले सर्वोच्चन्यायालयेन त्रयः अपि मुक्ताः ।