
‘गैङ्ग्स् आफ् वासीपुर’ इत्यस्य अभिनेता ज़ीशान काद्री इत्यस्य विरुद्धं रांचीनगरे नकलप्रकरणे प्राथमिकी रजिस्ट्रीकृता अस्ति। राञ्चीनगरस्य होटेलस्य कृते २९ लक्षरूप्यकाणि न दत्तानि इति ज़ीशनस्य आरोपः अस्ति । ज़ीशान् द्वित्रिवारं वञ्चनस्य कारणेन पूर्वमेव आरोपितः अस्ति।
प्रकाशयति
‘गैंग्स ऑफ वासीपुर’ अभिनेता ज़ीशन कादरी के विरुद्ध प्राथमिकी
ज़ीशानस्थस्य रांचीहोटेलस्य २९ लक्षं बकाया, धोखाधड़ीयाः आरोपः
ज़ीशान काद्री इत्यस्य उपरि पूर्वं अपि धोखाधड़ीयाः आरोपः आसीत्, ततः एफआइआर-प्रयोगः कृतः
‘गैङ्ग्स् आफ् वास्सेपुर’ इति चलच्चित्रे डेफिनिट् इत्यस्य चरित्रं कृत्वा प्रसिद्धः जातः अभिनेता ज़ीशन काद्री पुनः एकवारं महतीं कष्टं प्राप्नोति। ज़ीशानकाद्री इत्यस्य विरुद्धं धोखाधड़ीयाः आरोपेण प्राथमिकी कृता अस्ति। आरोपः अस्ति यत् ज़ीशन् काद्री रांचीनगरस्य एकस्य होटेलस्य २९ लक्षरूप्यकाणां ऋणं धारयति, यत् सः न दत्तवान्। अस्य विषये ज़ीशानकाद्री इत्यस्य विरुद्धं रांचीनगरस्य हिन्दपीरीपुलिसस्थाने प्राथमिकी कृता अस्ति। परन्तु एतावता अस्मिन् विषये ज़ीशानकाद्री इत्यस्मात् कोऽपि वक्तव्यः न आगतः।
ज़ेइशान् क्वाड्री इत्यस्य उपरि वञ्चनस्य आरोपः प्रथमवारं न भवति। २०२२ तमस्य वर्षस्य अगस्तमासे वित्तदात्री निर्माता च शालिनीचौधरी ज़ीशनकाद्री इत्यनेन वञ्चनस्य, कारचोरीयाः च आरोपं कृतवती । ततः मुम्बईनगरस्य मलाडपुलिसस्थाने ज़ीशनविरुद्धं धारा ४२०, ४०६ च अन्तर्गतं प्रकरणं रजिस्ट्रेशनं कृतम्।
शालिनीसिंहेन अपि वञ्चनस्य आरोपः कृतः
शालिनीसिंहः अवदत् यत् ज़ीशनकाद्री न केवलं धनं वञ्चितवान् अपितु तस्याः ऑडी ६ कारं अपि चोरितवान्। तदा शालिनीसिंहेन अपि ज़ीशनकाद्री इत्यनेन अपि तस्याः वधस्य धमकी दत्ता इति दावितं आसीत् । परन्तु तदा ज़ीशान काद्री इत्यनेन वक्तव्यं जारीकृत्य शालिनीविरुद्धं विपरीतम् आरोपं कृत्वा तां ‘प्रचार-स्टन्ट्’ इति उक्तम् ।
ज़ीशानस्य विरुद्धं २०२० तमे वर्षे अपि प्राथमिकी कृता आसीत्
तथैव २०२० तमे वर्षे अपि मुम्बईनगरस्य अम्बोलीपुलिसस्थाने ज़ीशनकाद्रीविरुद्धं धारा ४२० अन्तर्गतं नकलस्य प्रकरणं पंजीकृतम्। तदा वित्तपोषकः निर्माता च जटिनसेठी ज़ीशनकाद्री इत्यनेन सह १.५ कोटिरूप्यकाणां वञ्चनं कृतवान् इति आरोपं कृतवान् ।