
– लोकनिर्माणविभागस्य मुख्यालयस्य विश्वसरैयासभागारे भविष्यति कार्यक्रमः
– विधानसभाध्यक्षः सतीशमहाना अपि च उपमुख्यमन्त्री बृजेशपाठकः करिष्यतः विमोचनम्
– उन्नितपथे अग्रसरः उत्तरप्रदेशः इत्यनेन अवगमनं कारयिष्यति पुस्तकम् – डॉ॰ शीलवन्तः
लखनऊ । डॉ.शीलवन्तसिंहस्य उत्तरप्रदेशस्य सफलमुख्यमन्त्रिणः योगिनः आदित्यनाथस्य कार्येषु केन्द्रितं पुस्तकं “गतिमान उत्तरप्रदेश – 5 वर्ष 100 दिन योगी सरकार” इत्यस्य अद्य सायं पञ्चवादने लोकनिर्माणविभागमुख्यालयस्य समीपस्थे विश्वेश्वरया सभागारे विमोचनं भविष्यति । विधानसभा अध्यक्षः सतीशमहाना अध्यक्षतां करिष्यति । मुख्यातिथिः उपमुख्यमन्त्री ब्रजेशपाठक अपि च विशिष्टातिथिः राज्यमन्त्री स्वतन्त्रप्रभारं असीमः अरुणः उपस्थितौ भविष्यतः ।
लेखकः डॉ॰ शीलवन्तसिंहः अवदत् यत् अस्मिन् पुस्तके राज्यस्य प्रत्येकं वर्गक्षेत्रस्य कृते योगिसर्वकारेण चालितानां जनोन्मुखीनां जनप्रधानानाम् योजनानां, कार्यक्रमाणां, नीतीनां च विषये सूचना दत्ता अस्ति । अस्मिन् सर्वकारस्य कार्याणां विश्लेषणमपि अस्ति । एतेन पाठकाः सर्वकारीयप्रयत्नानाम्, कार्याणां च विषये सहजतया ज्ञातुं शक्नुवन्ति । पुस्तके सर्वेषां विभागानां विषयानुसारं वर्गीकरणं कुर्वन् विवरणाभिः तथ्यैः च क्रियमाणानां कार्याणां व्यवस्थितविश्लेषणमपि कृतम् अस्ति ।
पुस्तके उत्तरप्रदेशसर्वकारेण महिलानां, कृषकाणां, यूनां, दुर्बलवर्गाणां कृते क्रियमाणानां सामाजिक-आर्थिककार्यस्य, नीतीनां कार्यक्रमाणां योजनानां च राज्यस्य समृद्धेः, प्रगतेः, समृद्धेः च विषये सूचनाः सन्ति कोविडप्रबन्धनं, परिवहनम्, उद्यमिता, शिक्षा, कानूनव्यवस्था अपि च सङ्गठित अपराधानां क्षेत्रे कृतानां क्रान्तिकारीपरिवर्तनानां अत्यन्तं निकटतया अध्ययनं कृतम् अस्ति ।
सिंहमहोदयः अवदत् यत् पुस्तकं पञ्चखण्डेषु अस्ति । यस्मिन् वर्तमानस्य पूर्वसर्वकारस्य च कार्यकाले राज्यस्य प्रगतेः तुलनात्मकम् अध्ययनम् अपि अस्ति । एतेन माध्यमेन बहिः आगच्छन्तः पर्यटकाः अपि उत्तरप्रदेशस्य सांस्कृतिकोत्थानस्य पर्यटनस्य च परिचयं कर्तुं शक्नुवन्ति । योगिसर्वकारेण न केवलं प्रत्येकस्य मण्डलस्य उत्पादानाम् महत्त्वं कथितं, अपितु तेषां विपण्यं अपि दत्तम्। विदेशेषु अपि अस्य प्रयासस्य प्रशंसा भवति । ओडीओपी-माध्यमेन राज्यस्य प्रत्येकस्य मण्डलस्य विकासः अपि अस्मिन् पुस्तके समाविष्टः अस्ति ।