
ओडिशा-नगरस्य मुख्यमन्त्री नवीनपटनायकः अद्य प्रातः रेलदुर्घटने मृतानां परिवारेभ्यः शोकं प्रकटितवान्, आश्रितानां कृते २ लक्षरूप्यकाणां क्षतिपूर्तिं च घोषितवान्। महत्त्वपूर्णं यत् अद्य प्रातः कोराई-रेलस्थानकस्य समीपे एकः मालवाहकः पटरीतः पतितः, यस्मिन् द्वौ जनाः मृतौ इति सूचना प्राप्ता। मुख्यमन्त्री मन्त्री प्रमिला मलिकं स्थलं गत्वा स्थितिविषये जिज्ञासितुं आह।
मुख्यमन्त्री क्षतिपूर्तिं घोषितवान्
ओडिशा-सीएमओ-द्वारा जारीकृते वक्तव्ये उक्तं यत् मुख्यमन्त्रिणा आहतानाम् समुचितचिकित्सा, उद्धारकार्यस्य च समुचितव्यवस्था च आदेशः दत्तः। कोराई रेलस्थानकं पूर्वतटरेलमार्गस्य अन्तर्गतम् अस्ति । दुर्घटनापश्चात् रेलमार्गद्वयं बन्दं भवति, येन रेलसेवा प्रभाविता अस्ति ।
उपरि अधः च रेखाः निमीलिताः
पूर्वतटरेलमार्गेण दत्तसूचनानुसारं उद्धारकार्यं प्रचलति। पटरीतः विक्षिप्तेन रेलस्थानकस्य भवनस्य क्षतिः अभवत् । यतः अप तथा डाउन रेखाद्वयं बन्दं अस्ति, अतः रेलवे अद्यत्वे १२८२१ शालिमार-पुरी एक्स्प्रेस्, १८०४५ शालिमार-हैदराबाद एक्स्प्रेस् च रद्दं कृतवती अस्ति ।
रेलमन्त्री अश्विनीवैष्णवः अपि क्षतिपूर्तिं घोषितवान्
रेलमन्त्री अश्विनीवैष्णवः दुर्घटनाविषये दुःखं प्रकटयन् मालवाहनस्य पटरीतः गमनात् यात्रिकद्वयस्य मृत्युः दुःखदः इति वर्णितवान्। रेलमन्त्री मृतानां निकटजनानाम् कृते ५ लक्षं रुप्यकाणि, आहतानाम् कृते २५,००० रूप्यकाणि च क्षतिपूर्तिं घोषितवान्।
५४ बोगीजाः मञ्चे आरुह्य
सूचनानुसारं खड़गपुरतः छतरपुरं प्रति गच्छन्ती एषा मालवाहनवाहिका आसीत् । रेलयाने कुलम् ५४ बोगीः आसन् । यद्यपि सर्वाणि बोगीजानि शून्यानि आसन्। मालवाहनस्य शकटाः मञ्चे आरुह्य स्टेशनभवनेन सह टकरावः अभवन्, येन यात्रिकाणां मृत्युः, अन्येषां बहवः चोटाः च अभवन्