
उत्तराखण्डस्य राजधानी देहरादूननगरे राज्यसचिवालयस्य समीपे एकस्मिन् गृहे ईसाईप्रार्थनासभायां परिवर्तनस्य प्रकरणम् अग्रे आगतं।
उत्तराखण्डस्य राजधानी देहरादूननगरे राज्यसचिवालयस्य समीपे एकस्मिन् गृहे क्रिश्चियनप्रार्थनासभायां धर्मान्तरणस्य प्रकरणं प्रमुखं जातम्। तत्र हिन्दुधर्मात् वंचितजनानाम् परिवर्तनं क्रियमाणम् इति कथ्यते । सूचना प्राप्तमात्रेण पुलिसैः तत्स्थानं प्राप्य एकं पंथप्रचारकं निग्रहे गृहीतम् ।
सूचनानुसारं पूर्वनहरमार्गे रविमसिहनामकस्य युवकस्य गृहे प्रार्थनासभा प्रचलति स्म, यस्मिन् वंचिताः निर्धनाः च हिन्दुः धर्मान्तरणार्थं प्रेरिताः आसन्। तस्य स्थाने ते भूमिदानाय प्रलोभ्यन्ते स्म । सभायां उपस्थितैः प्रचारकैः हिन्दुधर्मस्य देवदेवताः अपि आलोचिताः आसन् । एतस्मिन्नन्तरे कश्चन हिन्दुसङ्गठनान्, पुलिसाय च अस्याः समागमस्य विषये सूचितवान् ।
पुलिसानां स्थानं प्राप्तुं पूर्वमपि हिन्दुसङ्गठनानां जनाः तत्र गत्वा कोलाहलं प्रारब्धवन्तः । आयोजकानाम् उपरि पुलिसैः प्रश्नः कृतः। तत्र उपस्थितानां वञ्चितसमाजस्य जनाः तत्र आगतं पुलिसं घटनाक्रमं सूचितवन्तः । छत्रपालसिंहस्य तहरीरस्य विषये पुलिसेन प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति। पुलिसप्रभारी निरीक्षकः एन के भट्टः अवदत् यत् एकः पंथप्रचारकः गृहीतः अस्ति। तहरीरस्य अनन्तरं अन्येषां अज्ञातजनानाम् विरुद्धं प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।