
निम्नन्यायालयेन माङ्गल्यं अङ्गीकृतम्, उच्चकोषे सुनवायी भविष्यति
वाराणसी-नगरस्य ज्ञानवापी-मस्जिद-प्रकरणे श्रवण-प्रक्रिया निरन्तरं प्रचलति। तथाकथितस्य शिवलिंगस्य वैज्ञानिक अन्वेषणार्थं हिन्दुपक्षेण न्यायालये याचिका दाखिला अस्ति। अद्य अर्थात् सोमवासरे इलाहाबाद उच्चन्यायालये अस्मिन् विषये सुनवायी भविष्यति। तस्मिन् एव काले अन्तिमसुनवाये न्यायालयेन भारतीयपुरातत्वसर्वक्षणात् (ASI) उत्तराणि याचितानि आसन् । तावत्पर्यन्तं पक्षद्वयस्य दृष्टिःन्यायालयस्य निर्णये एव निहितः अस्ति।
वस्तुतः अन्तिमे सुनवायीयां न्यायालयेन एएसआई-संस्थायाः शपथपत्रं याचितम् आसीत्, परन्तु एएसआई-महानिदेशकस्य शपथपत्रं न्यायालये दातुं न शक्यते स्म यस्मिन् विषये इलाहाबाद-उच्चन्यायालयेन गभीरा अप्रसन्नता प्रकटिता आसीत् । अस्मिन् काले उच्चन्यायालयेन केन्द्रसर्वकारस्य सांस्कृतिकविभागे दशसहस्ररूप्यकाणां दण्डः अपि कृतः आसीत्, अद्य हिन्दुपक्षस्य याचिकायाः विषये सुनवायीयां निर्णयः कर्तुं शक्यते
निम्नन्यायालयेन एतत् आग्रहं अङ्गीकृतम् अस्ति
शिवलिंगस्य कार्बन डेटिंग् इत्यस्य माङ्गल्याः विषये निम्नन्यायालये याचिका दाखिला इति वदामः। यत्र न्यायालयेन अक्टोबर् मासे निर्णयः दत्तः, शिवलिंगस्य कार्बन डेटिंग् इत्यस्य अनुरोधं कृत्वा याचिका अङ्गीकृता।
किं समस्तं द्रव्यम्
महत्त्वपूर्णं यत्, २०२२ तमस्य वर्षस्य मे-मासस्य १६ दिनाङ्के न्यायालयस्य आदेशेन ज्ञानवापी-मस्जिदस्य सर्वेक्षणं कृतम् । अस्मिन् सर्वेक्षणे ज्ञानवापीमस्जिदस्य वाजुखानातः शिवलिंगरूपस्य आकृतिः प्राप्ता, तदनन्तरं हिन्दुभिः शिवलिंगस्य पूजायाः अधिकारः दातव्यः इति आग्रहः कृतः । अपि च मुसलमानानां प्रवेशः सर्वथा निषिद्धः भवेत्। तेन सह परिसरस्य पूर्णाधिकारः केवलं हिन्दुभ्यः एव समर्पयितव्यः। सम्प्रति न्यायालयः त्रयः अपि प्रकरणाः श्रवणं कुर्वन् अस्ति।