
दिल्लीनगरस्य श्राद्धहत्याप्रकरणं दिल्ली उच्चन्यायालयं प्राप्तवान्। दिल्ली उच्चन्यायालयात् प्रकरणस्य अन्वेषणं सीबीआइ-समित्याः कृते स्थानान्तरयितुं आग्रहः क्रियते। याचिकायां उक्तं यत् एषा घटना ६ मासाः पुराणी अस्ति, अतः दिल्लीपुलिसः अस्य विषयस्य सम्यक् अन्वेषणं कर्तुं न शक्नोति। दिल्लीपुलिसस्य वैज्ञानिकप्रशासनिककर्मचारिणां अभावः अस्ति। अपि च वैज्ञानिकसाधनानाम् अभावात् सम्यक् अन्वेषणं कर्तुं न शक्नोति।
दिल्लीपुलिसप्रकरणेन सह सम्बद्धस्य अन्वेषणस्य विषये प्रत्येकं सूचना मीडियायां दीयते, यस्याः अनुमतिः कानूनानुसारं नास्ति। दिल्लीपुलिसस्य समीपे प्रमाणानि साक्षिणः च अन्वेष्टुं पर्याप्तं तकनीकीसंसाधनं नास्ति।
भवद्भ्यः कथयामः यत् दिल्ली-नगरस्य मेहरौली-नगरे २७ वर्षीयायाः श्रद्धा वाकरस्य लाइव-इन्-प्रेमिणः आफ्ताब-अमीन-पूनावाला-इत्यनेन कृतस्य जघन्य-हत्यायाः प्रकरणे दिल्ली-पुलिसस्य अन्वेषणं प्रचलति। प्रश्नोत्तरे आफ्ताबः श्राद्धसम्बद्धं सर्वं नाशयितुम् इच्छति इति अवदत् । वधस्य अनन्तरं सः सम्पूर्णं गृहं अन्वेषितवान् । अस्मिन् काले सः श्राद्धस्य ३ छायाचित्रं प्राप्तवान् । सः त्रयः अपि छायाचित्राणि अग्निना दग्धवान् ।
मेमासे श्रद्धा आफताबः च दिल्लीनगरम् आगतवन्तौ इति पुलिस कथयति। चतुर्दिनानन्तरं व्ययस्य अविश्वासस्य च विषये द्वयोः मध्ये विवादः अभवत्, ततः आफ्ताबः श्राद्धस्य गले गले गले मृतवान् । पश्चात् आफताबः श्राद्धस्य शरीरं ३५ खण्डं कृत्वा फ्रिजमध्ये स्थापयति स्म । ततः क्रमेण १८ दिवसेषु मृतशरीरस्य खण्डान् वने क्षिप्तवान् ।