
गुजरातनगरे आगामिविधानसभानिर्वाचनार्थं भाजपा पूर्णशक्तिं दत्तवती अस्ति। तस्मिन् एव काले विधानसभानिर्वाचने भाजपायाः विजयं सुनिश्चित्य प्रधानमन्त्री नरेन्द्रमोदी अपि गुजरातनगरे निर्वाचनसभासु निरन्तरं सम्बोधनं कुर्वन् अस्ति। अस्मिन् प्रकरणे पीएम मोदी निर्वाचनसभां सम्बोधयितुं रविवासरे सुरेन्द्रनगरं प्राप्तवान्। एतस्मिन् समये सः अवदत् यत् तस्य सौभाग्यम् अस्ति यत् साधवः हेलीपैड्-स्थले आगत्य तस्मै आशीर्वादं दत्तवन्तः, पुनः सः सन्तानाम् पादयोः प्रणामम् अकरोत्।
सर्वत्र दृश्यमानं केसर: पीएम मोदी
जनसभां सम्बोधयन् पीएम मोदी अपि अवदत् यत् सर्वत्र केसरं दृश्यते। पूर्वं गुजरातदेशे अधिपत्यसमर्थकव्यवस्था आसीत् । परन्तु, राज्यस्य जनाः तत् परिवर्तयन्ति स्म । अस्मिन् समये काङ्ग्रेसपक्षं लक्ष्यं कृत्वा पीएम मोदी विपक्षदलः दम्भभाषां वदति इति अवदत्। ते स्थितिविषये वदन्ति। स्वस्थितिं दर्शयिष्यामि इति वदन्ति। अस्माकं स्थितिः केवलं सेवां कर्तुं एव अस्ति। सः राजकुटुम्बस्य अस्ति वयं च सेवकाः स्मः। अस्माकं कार्यम् अस्ति गुजरातं विकासस्य नूतनं ऊर्ध्वतां प्रति नेतुम्।
पीएम मोदी वा राहुल गांधी कठिनं कृतम्
प्रधानमन्त्री नरेन्द्रमोदी राहुलगान्धिना नेतृत्वे काङ्ग्रेसस्य भारतजोडोयात्रायां जिबे गृहीत्वा अवदत् यत् ये जनाः सत्तातः बहिः धकेलिताः ते अधुना सत्तां प्राप्तुं यात्रां कुर्वन्ति। पीएम मोदी उक्तवान् यत् अहं जानामि यत् गुजरातनगरे २४ घण्टां यावत् प्रत्येकं गृहे विद्युत्प्रदानं कठिनं कार्यम् अस्ति। परन्तु, मया परिश्रमः कर्तव्यः। अहं परिश्रमं कृत्वा दर्शयामि। सः अवदत् यत् अस्माकं सुरसागरदुग्धशाला सुखसागरदुग्धशाला अभवत्।
लवणनिर्माणे सुरेन्द्रनगरमण्डलं शीर्षस्थाने अस्ति
पीएम मोदी उक्तवान् यत् नर्मदायोजनायाः बृहत्तमः लाभः कस्यापि मण्डलस्य भविष्यति, ततः सुरेन्द्रनगरमण्डलाय दीयते अद्य सः लाभः भवतः समीपं प्राप्तः। सः अवदत् यत् वयं सफलतां प्राप्तुं संकल्पस्य अन्तः एव प्रयत्नशीलाः स्मः, अस्माभिः एतत् कार्यं कृतम्। लवणनिर्माणविषये अस्माकं सुरेन्द्रनगरमण्डलं शीर्षस्थाने अस्ति। भारतस्य ८० प्रतिशतं लवणस्य उत्पादनं गुजरातदेशे भवति । अनेन लक्षशः जनानां रोजगारः प्राप्यते । सः अवदत् यत् पूर्वकाले गुजरातदेशे उच्चशिक्षणार्थं अन्यराज्येषु गन्तव्यम् आसीत् । अद्य अन्यराज्यानां युवानः गुजरातस्य मृत्तिकायां अध्ययनार्थम् आगच्छन्ति। अद्य भाजपासर्वकारेण प्रायः १०० विश्वविद्यालयाः निर्मिताः सन्ति । अस्मिन् पञ्चगुणो वृद्धिः अभवत् ।