
मथुरानगरस्य यमुना-द्रुतमार्गस्य सेवामार्गे कृषिसंशोधनकेन्द्रस्य समीपे ट्रालीपुटे प्राप्तायाः बालिकायाः मृतशरीरस्य पहिचानः पुलिसैः कृतः। बालिका दिल्लीनगरस्य निवासी अस्ति। बालिकायाः छायाचित्रं प्रकाशितमात्रेण ज्ञातयः मथुरापुलिसस्य सम्पर्कं कृतवन्तः, ततः शवपरीक्षागृहं प्राप्य मृतशरीरस्य परिचयं कृतवन्तः। सूत्रेभ्यः प्राप्तसूचनानुसारं पिता पुत्रीं गोलिकाभिः मारितवान् ततः शवं सूटकेसमध्ये स्थापयित्वा मथुरायां क्षिप्तवान्। सम्प्रति अस्मिन् विषये पुलिसस्य वक्तव्यस्य प्रतीक्षा वर्तते। अभियुक्तस्य पितुः प्रश्नोत्तरं निरन्तरं प्रचलति।
बालिकायाः वक्षःस्थलस्य वामभागे गोलीचिह्नम्
वस्तुतः यमुना-द्रुतमार्गस्य माइलस्टोन् १०८ इत्यस्य समीपे शुक्रवासरे एकस्मिन् ट्राली-पुटके बालिकायाः मृतशवः प्राप्तः, यस्य सूचनानुसारं पुलिस तत्स्थानं प्राप्तवान्। पुलिसस्य अन्वेषणे बालिकायाः वक्षःस्थलस्य वामभागे गोलीचिह्नं दृश्यते, शिरसि, हस्ते, पादयोः च चोटचिह्नानि अपि प्राप्तानि इति ज्ञातम् ततः परं पुलिसैः बालिकायाः परिचयार्थं अष्टदलानि नियोजितानि आसन् ।
मृता बालिका दिल्लीनगरस्य निवासी अस्ति
प्रायः ४८ घण्टानन्तरं मथुरापुलिसस्य सफलता प्राप्ता यदा दिल्लीतः बालिकायाः परिवारात् पुलिसैः फ़ोनः प्राप्तः। ज्ञातिजनाः अवदन् यत् मृतस्य पुत्री २१ वर्षीयः आयुषी यादवः दिल्लीनगरस्य थानाबदरपुरस्य ग्राममोडबन्दस्य निवासी अस्ति। तदनन्तरं बन्धुजनाः मथुरानगरस्य शवपरीक्षागृहं प्राप्तवन्तः ।
पुलिसैः बालिकायाः परिवारजनेभ्यः छायाचित्रं दर्शयित्वा मिलित्वा तस्याः प्रश्नोत्तरं कृतम्, तदनन्तरं स्वाट्-दलः राया-पुलिसः च मातुः, भ्रातुः, पित्रा च सह मथुरा-नगरं प्राप्तवन्तौ बालिकायाः माता भ्राता च मृत्योः परीक्षणगृहं प्राप्तवन्तौ, यत्र ते बालिकायाः शवस्य परिचयं कृतवन्तः, बालिकायाः मृतशरीरं दृष्ट्वा माता भ्राता च कटुतया रोदितुम् आरब्धवन्तौ।