
किं भवता कदापि चिन्तितम् यत् एषा नार्को परीक्षा किम् अस्ति? किमर्थं जनाः तस्य साहाय्येन सत्यं वक्तुं आरभन्ते ? अधुना एव दिल्लीनगरस्य प्रसिद्धे श्राद्धवाकरहत्याप्रकरणे मुख्याभियुक्तस्य आफताब अमीन पूनावाला इत्यस्य नार्कोपरीक्षणं भविष्यति। सूचनानुसारं न्यायालयेन स्वस्य अनुमतिः दत्ता अस्ति। नार्को टेस्ट् इत्यस्य साहाय्येन पुलिसाः अस्याः घटनायाः सत्यतां जगतः समक्षं आनेतुं इच्छन्ति। पुलिसेन सर्वाणि प्रक्रियाणि सम्पन्नानि सन्ति। एतादृशे सति अनेकेषां जनानां मनसि एषः प्रश्नः उत्पद्यते यत् एषा नार्को-परीक्षा किम्, कथं कार्यं करोति इति। तस्य प्रक्रिया का ?
नार्को परीक्षा किम्
नार्को परीक्षणम् एतादृशी प्रक्रिया अस्ति, यस्याः माध्यमेन सत्यस्य सीरमः मनुष्याय दीयते । विशेषः प्रकारः इन्जेक्शनः दीयते इति अर्थः, यस्मिन् व्यक्तिः स्वस्य चिन्तनप्रक्रियायाः समाप्तिम् करोति । सर्वथा शून्यं भवति । परन्तु अस्य सीरमस्य अनेके दुष्प्रभावाः अपि सन्ति । एतत् दातुं विशेषज्ञदलस्य वैद्यदलस्य च उपस्थितिः अनिवार्यम् अस्ति । दुर्बलानाम् मानसिकदुर्बलानां वा जनानां कृते एषा परीक्षा न क्रियते । सीरमं प्रयोजयित्वा व्यक्तिः प्रश्नं क्रियते । सः छायाचित्रणं, भिडियोग्राफी च करोति ।
नार्को परीक्षणं किमर्थं भवति ?
वस्तुतः अपराधिनः अपराधं कृत्वा बहुवारं निवर्तन्ते । एतादृशे सति पुलिस अथवा अन्वेषणसंस्थाः नार्को परीक्षणं कुर्वन्ति । यथा अपराधी न्यायालयं भ्रमितुं न शक्नोति तथा च जनाः सत्यं ज्ञातुं आगच्छन्ति। नार्को परीक्षणं एकप्रकारस्य संज्ञाहरणं यस्मिन् अभियुक्तः न पूर्णतया चेतनः न च अचेतनः भवति । नार्को परीक्षणार्थं अनेकविधाः गन्तव्याः भवन्ति ।
नार्को परीक्षणस्य खतराणि
एतत् परीक्षणं कुर्वन् अत्यन्तं सावधानी भवितव्या भवति। यदि किञ्चित् अपि प्रमादः अस्ति तर्हि मनुष्यस्य प्राणः नष्टः भवितुम् अर्हति । सः कोमायां गन्तुं शक्नोति। विश्वस्य देशेषु कानूनी अनुमोदनानन्तरं एव एषा परीक्षणं कर्तुं अनुमतिः अस्ति ।