
इरान्देशे हिजाबविरोधिविरोधाः प्रचलन्ति निरन्तरं वर्धन्ते। अधुना इराणस्य राष्ट्रियपदकक्रीडादलेन स्वदेशस्य राष्ट्रगीतं गातुं न अस्वीकृतम्। यस्य कारणं हिजाबविरोधी विरोधः इति कथ्यते। वस्तुतः सोमवासरे कतारदेशस्य खलीफा-अन्तर्राष्ट्रीयक्रीडाङ्गणे इराणी-दलः फीफा-विश्वकप-क्रीडायाः प्रथमं मेलनं इंगलैण्ड-विरुद्धं कर्तुं गच्छति स्म । अस्मिन् काले यदा इरान्-देशस्य राष्ट्रगीतं वाद्यते स्म तदा सर्वे प्रारम्भिकाः ११ क्रीडकाः मौनेन स्थितवन्तः ।
इरान्देशे सेप्टेम्बर्-मासस्य १६ दिनाङ्कात् आरभ्य हिजाब-विरुद्ध-विरोधाः प्रचलन्ति । पूर्वदिने ५२ वर्षीयः चलच्चित्रनटः अपि हिजाबं विना सामाजिकमाध्यमेषु विडियो स्थापयित्वा पुलिसैः गृहीतः ।
मां ज्ञापयतु१३ सेप्टेम्बर् दिनाङ्के महसा अमिनिः २२ वर्षीयः छात्रः हिजाबं न धारयति इति कारणेन पुलिसैः निरुद्धः आसीत् । छात्रस्य मृत्युः १७ सितम्बर् दिनाङ्के पुलिस-निग्रहे अभवत्, तदनन्तरं इरान्-देशे विरोधाः तीव्राः अभवन्, ये अद्यापि निरन्तरं प्रचलन्ति । तत्र विगतमासद्वये न्यूनातिन्यूनं ३४४ जनानां प्राणाः गताः, १५,८२० तः अधिकाः जनाः गृहीताः । १९७९ तमे वर्षे इस्लामिकक्रान्तिस्य अनन्तरं इरान् द्वितीयस्य बृहत्तमस्य विरोधस्य सामनां कुर्वन् अस्ति इति कथ्यते।