
विधानसभानिर्वाचनं २०२२ : आम आदमीपक्षस्य गुजरातराज्यस्य अध्यक्षः गोपाल इटली विधानसभानिर्वाचनार्थं स्वपक्षस्य कृते पूर्णरूपेण प्रचारं कुर्वन् अस्ति। गोपाल इटली सूरतमण्डलस्य कतरगामसीटतः आगामिविधानसभानिर्वाचनं प्रतिस्पर्धयति। द्वारे द्वारे प्रचारं कुर्वन् गोपाल इटली निर्वाचनविषये विशेषं वार्तालापं कृत्वा भाजपा आप इत्यनेन सह प्रत्यक्षस्पर्धायां वर्तते इति अवदत्। गोपाल इटली इत्यनेन उक्तं यत् जनाः आम आदमी पार्टीं रोचन्ते, स्वनेतारं केजरीवालं च प्रेम्णा पश्यन्ति। आपः अरविन्द केजरीवालः च जनसमूहस्य बहु आशा अस्ति। अस्माकं आधारः सुदृढः अस्ति अस्मिन् समये जनाः झाडूं मतदानं करिष्यन्ति। आम आदमी पार्टी भाजपा इत्यस्मै प्रतियोगिता देहि अभवत्।
एतत् प्रश्नं पृष्ट्वा यत् तस्य दलस्य आरोपाः सन्ति यत् ते काङ्ग्रेसस्य मतं दूषयितुं अत्र आगताः? न च भवन्तः विजयं प्राप्नुयुः, काङ्ग्रेसं च विजयं दद्युः… अस्मिन् विषये सः अवदत् यत् काङ्ग्रेसः समाप्तः, केचन जनाः निर्वाचनात् पूर्वं (भाजपा) गतवन्तः। जनाः इदानीं काङ्ग्रेसं प्रति गच्छन्ति, केचन जनाः निर्वाचनानन्तरं गमिष्यन्ति।
अस्ति। काङ्ग्रेसः दुर्बलः क्रीडकः आसीत् । तेषां सह क्रीडितुं विजयं च प्रयुक्तम्। जनान् भ्रमितुं ते वदन्ति यत् तेषां युद्धं काङ्ग्रेसेन सह अस्ति। भाजपा सशक्तदलेन सह युद्धं कर्तुम् न इच्छति..
अत्र आरोपः अस्ति यत् आपपक्षः लम्बप्रतिज्ञाः करोति, परन्तु तानि पूरयितुं न शक्नोति… अस्य प्रश्नस्य प्रतिक्रियारूपेण गोपाल इटालिया इत्यनेन उक्तं यत् ये एतावता वर्षेभ्यः सर्वकारं चालयन्ति ते केवलं आरोपाः एव कृतवन्तः।सः स्वस्य पूर्तिं कृतवान् प्रतिज्ञां करोति। जनाः भाजपाय मतदानं कर्तुम् न इच्छन्ति। प्रत्येकं वारं गतनिर्वाचनस्य तुलने जनसमूहेन भाजपायाः मतं न्यूनं दत्तम् अस्ति। भाजपा जनस्य चयनं नासीत्, बाध्यता एव आसीत्। काङ्ग्रेसः कदापि विकल्पः न अभवत् । परन्तु अस्मिन् समये भवद्भिः जनानां कृते उत्तमः विकल्पः प्राप्तः।