
अद्यकाले ख्रीष्टीयमिशनरीजनाः स्वस्य धर्मान्तरणअभियानस्य स्वरूपं परिवर्तयन्ति। मिशनरीजनाः चर्चं आहूय जनानां मस्तिष्कं न प्रक्षालन्ति, अपितु वंचितवस्तीनां मध्ये गृहेषु प्रार्थनासभां कुर्वन्ति, हिन्दुधर्मं त्यक्त्वा ईसाईधर्मं स्वीकुर्वितुं जनान् प्रलोभयन्ति च।
यूपी-राज्स्य सहारनपुर-मेरठ-बिजनौर-आदि-नगरेषु एतादृशाः प्रकरणाः अग्रे आगताः सन्ति । नवीनतमः प्रकरणः बरेलीनगरस्य अस्ति, यत्र सुभाषनगरक्षेत्रे एकस्मिन् गृहे प्रार्थनासभायाः नामधेयेन धर्मान्तरणं क्रियमाणम् आसीत्। सूचनां प्राप्य हिन्दुसङ्गठनस्य जनाः तत्र गत्वा कोलाहलं कृतवन्तः ।
सूचनानुसारम् योगी सेना के जिलाध्यक्ष हिमांशु पटेल तेषाम् समर्थक अरविंद पटेल, राजीव शङ्खस्य तथा प्रीति आर्या, विहिप तथाबजरंग दलश्रमिकाःइत्यस्य सहसुभाष नगर इत्यस्य वंशिङ्गला इत्यस्मिन्भगवान दास तस्य गृहम् आगच्छत्। हिमांशु पटेल कथिततत्तेभ्यः वार्ता प्राप्तः तत् भगवान दास क्रिश्चियन मिशनरी इत्यस्य पादरी इत्यस्य गृहे धर्मान्तरणं कुर्वन् अस्ति। अस्मिन् मुख्यतया भगवानदासः, प्रेरणासिंहः, सुनीता, सीता, पवनकुमारः, जान्कीप्रसादः च अभिनयन्ति ।
हिमांशुपटेलः अवदत् यत् यदा सः तत्स्थानं प्राप्तवान् तदा सः दृष्टवान् यत् गृहं बहिः कुण्डीकृतम् अस्ति। अन्तः बहवः महिलाः, बालकाः, पुरुषाः च प्रलोभ्यन्ते स्म, क्रिश्चियनसम्प्रदायस्य समीपं आगन्तुं प्रार्थिताः आसन् । अनेकेषां जनानां कृते बाइबिलानि अपि च ख्रीष्टीयपन्थसम्बद्धानि सामग्रीनि आसन् । एतस्य विषये पृष्ट्वा मिशनरीजनाः तस्य दुरुपयोगं कर्तुं आरब्धवन्तः इति आरोपः । यदा अस्माकं कार्यकर्ता शंखधरः विरोधं कृतवान् तदा सः तं धक्कायन्, धक्कायन् च मारयिष्यामि इति धमकीम् अयच्छत् ।
हिन्दुदेवदेव्याः विषये अपि मिशनरीप्रचारकैः अशोभनटिप्पण्याः कृताः इति हिमांशुपटेलः कथयति । ईसाईसमुदायस्य मिशनरीकार्यक्रमः प्रशासनिकानुमतिं विना प्रचलति स्म । अस्मिन् प्रकरणे तहरीरः सुभाषनगरपुलिसं दत्तः अस्ति, यस्मिन् भगवानदासः, प्रेरणासिंहः, सुनीता, सीता, पवनकुमारः, जानकीप्रसादः च नामाङ्किताः सन्ति। धर्मान्तरणविरोधी कानूनस्य अन्तर्गतं कार्यवाही कर्तुं हिन्दुसंस्थाः पुलिसं आग्रहं कृतवन्तः। सम्प्रति पुलिस अस्य विषयस्य अन्वेषणं कुर्वती अस्ति।