
देशे कोरोनावायरस प्रकरणेषु राहतं प्राप्तम्। विगत-२४ घण्टेषु २९४ नूतनाः कोरोना-संक्रमण-प्रकरणाः प्राप्ताः इति स्वास्थ्यमन्त्रालयेन उक्तम्। स्वास्थ्यमन्त्रालयेन उक्तं यत् भारते कोरोनासंक्रमितानां कुलसंख्या ४,४६,६९,७१५ इत्येव वर्धिता, मृतानां संख्या ५,३०,५९ इत्येव वर्धिता। भारते सक्रियकोविड्-प्रकरणाः ६,४०२ तः ६,२०९ यावत् न्यूनीकृताः सन्ति ।
देशे ६,२०९ कोरोनारोगस्य सक्रियप्रकरणाः
केन्द्रीयस्वास्थ्यमन्त्रालयेन सोमवासरे अद्यतनतथ्यानुसारं भारते कोरोना-वायरसस्य २९४ नूतनाः प्रकरणाः प्राप्ताः, येन कोविड्-१९-प्रकरणानाम् संख्या ४,४६,६९,७१५ यावत् अभवत्, सक्रियप्रकरणाः ६,४०२ यावत् न्यूनीकृताः ।
केरलराज्ये ११ जनाः मृताः
मृतानां संख्या ५,३०,५८६ अभवत् । प्रातः ८ वादनपर्यन्तं अद्यतनतथ्यानुसारं विगत २४ घण्टेषु संक्रमणकारणात् १२ जनाः मृताः। केरलराज्ये ११ जनानां मृत्योः राजस्थाने च एकः जनाः मृताः।
४ कोटिरूप्यकाणां आकङ्क्षां लङ्घितवान्
मन्त्रालयस्य जालपुटस्य (वेबसाइट) अनुसारं राष्ट्रव्यापी टीकाकरण-अभियानस्य अन्तर्गतं देशे अद्यावधि २१९.८६ कोटि-कोटि-मात्रायां कोविड्-टीका-मात्राः प्रदत्ताः सन्ति । भारते ७ अगस्त २०२० दिनाङ्के २० लक्षं, २३ अगस्ट् दिनाङ्के ३० लक्षं, ५ सितम्बर् दिनाङ्के ४० लक्षं, १६ सितम्बर् दिनाङ्के ५० लक्षं, २८ सितम्बर् दिनाङ्के ६० लक्षं, ११ अक्टोबर् दिनाङ्के ७० लक्षं, २९ अक्टोबरं ८० लक्षं पारं कृतम् लक्षं, ९० लक्षं २० नवम्बर् दिनाङ्के अभवत्, १९ दिसम्बर् दिनाङ्के च एककोटिरूप्यकाणि अतिक्रान्तवान् । २०२१ तमस्य वर्षस्य मे-मासस्य चतुर्थे दिनाङ्के कोटिद्वयं, जूनमासस्य २३ दिनाङ्के कोटित्रयं, अस्मिन् वर्षे जनवरी-मासस्य २५ दिनाङ्के चत्वारि कोटिरूप्यकाणि पारितवान् ।
टीकाकरणं २०२१ जनवरी १६ दिनाङ्के आरभ्यते
उल्लेखनीयम् यत् भारते कोविड्-१९ टीकाकरणं २०२१ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्कात् आरब्धम् । प्रथमचरणस्य स्वास्थ्यकर्मचारिणां टीकाकरणं कृतम् । द्वितीयचरणस्य २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य २ दिनाङ्कात् आरभ्य अग्रपङ्क्तिकर्मचारिणां टीकाकरणं आरब्धम् । तृतीयचरणस्य २०२१ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनात् आरभ्य गम्भीररोगेण पीडितानां ६० वर्षाणाम् उपरि ४५-५९ आयुवर्गस्य च टीकाकरणं आरब्धम् ।
इदानीं कोरोना-रोगस्य द्वितीयतरङ्गः वर्चस्वं प्रारभत, यत् दृष्ट्वा केन्द्रसर्वकारेण २०२१ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् ४५ वर्षाधिकानां जनानां टीकाकरणं कर्तुं निर्देशः दत्तः । यदि वयं कुलटीकाकरणस्य विषये वदामः तर्हि अधुना यावत् २ अर्ब १९ कोटि ३३ लक्ष ४३ सहस्रं ६५१ टीकायाः मात्राः दत्ताः सन्ति।