
अन्तरिक्षतः पृथिव्यां विद्युत्-आपूर्तिः भविष्यति |
यूरोपस्य अन्तरिक्षसंस्थायाः प्रमुखः अन्वेषणं कुर्वन् अस्ति यत् अन्तरिक्षतः कोटिकोटिगृहेभ्यः विद्युत्प्रदानं कर्तुं शक्यते वा इति। मंगलवासरे एकेन प्रतिवेदनेन एषा सूचना दत्ता। एकस्याः प्रतिवेदनस्य अनुसारं यूरोपीय-अन्तरिक्ष-संस्था मंगलवासरे पेरिस्-नगरस्य मुख्यालये एतस्य विषये विचारं करिष्यति । यस्य मुख्यं उद्देश्यं विशालेषु उपग्रहेषु कक्षास्थापनं भवति तथा च प्रत्येकं उपग्रहं विद्युत्स्थानकवत् विद्युत् उत्पादनं कर्तुं समर्थः भवेत्। अस्य कृते त्रिवर्षीयं अध्ययनं अनुमोदितुं शक्यते यत् अन्तरिक्षे बृहत् सौरकृषिक्षेत्राणि कार्यं कर्तुं शक्नुवन्ति वा, के प्रभावीरूपेण साधयितुं शक्यन्ते वा इति।
ईएसए-महानिदेशकः जोसेफ् एश्बचेर् इत्यनेन उक्तं यत् भविष्ये ऊर्जायाः अभावस्य पूर्तये अन्तरिक्षतः सौर ऊर्जा अतीव सहायकं सिद्धं भवितुम् अर्हति इति सः मन्यते।
सः अवदत् यत् एतदर्थं अस्माकं कार्बन-तटस्थ-अर्थव्यवस्थासु परिवर्तनं आवश्यकम् अतः वयं ऊर्जा-उत्पादनस्य मार्गं परिवर्तयितुम् इच्छामः विशेषतया च ऊर्जा-उत्पादनस्य जीवाश्म-इन्धनस्य भागं न्यूनीकर्तुं इच्छामः |.
ईएसए स्वस्य सदस्यराज्येभ्यः सोलारिस् इति नामकस्य शोधकार्यक्रमस्य कृते धनं याचते, यत् अन्वेषणं करिष्यति यत् अन्तरिक्ष-आधारित-सौर-शक्ति-विश्वसनीयरूपेण, व्यय-प्रभाविते च प्रकारेण विकासः सम्भवः वा इति।
एषः कार्यक्रमः पेरिस्-नगरे ईएसए-सभायां विचारणीयानां शोधस्य अनेकप्रस्तावानां मध्ये एकः अस्ति, यत् अन्तरिक्ष-एजेन्सी-संस्थायाः अन्तरिक्ष-अन्वेषणस्य, पर्यावरण-निरीक्षणस्य, संचारस्य च योजनानां अग्रिम-चरणस्य बजटं निर्धारयिष्यति