
गुजरातविधानसभानिर्वाचने भारतीयजनतापक्षः पूर्णकालीनबमबमशैल्या आगतः। भाजपा अद्य एकस्मिन् दिने ९३ विधानसभासु मेगा-अभियानं कर्तुं गच्छति। अद्य अहमदाबाद-नगरे भाजपा-राष्ट्रीय-अध्यक्षः जेपी-नड्डा, गृहमन्त्री अमितशाहः, अनेके राज्यानां मुख्यमन्त्रिणः, केन्द्रीयमन्त्रिणः च एकत्र प्रचारं कुर्वन्तः दृश्यन्ते।
जेपी नड्डा निकोल, अमित शाह साबरमती, हेमन्त विश्व सरमा नरोदा, जयराम ठाकुर वेजलपुर, देवेन्द्र फडणवीस मणिनगर, मनोज तिवारी बापुनगर, अर्जुन राम मेघवाल दानिलिम्डा, गजेन्द्र सिंह शेखावत असरवायम् प्रचारं करिष्यति। अद्य येषु आसनेषु भाजपा मेगा अभियानं कर्तुं गच्छति, तेषु द्वितीयचरणस्य निर्वाचनं भवति, परन्तु एतेषु क्षेत्रेषु स्वस्य तारा अभियानकर्तृन् स्थापयित्वा भाजपा दर्शितवती यत् गुजरात-निर्वाचनं तस्याः कृते कियत् महत्त्वपूर्णम् अस्ति।
अत्र एतेषां नेतारणाम् सभा
जेपी नड्डा- निकोल, अहमदाबाद:
अमितशाह: – साबरमती, अहमदाबाद:
हेमन्त: विश्वसरमा- नरोदा, अहमदाबाद:
जयराम ठाकुर: – वेजलपुर, अहमदाबाद:
देवेन्द्र: फडणवीस- मणिनगर, अहमदाबाद:
मनोज तिवारी- बापुनगर, अहमदाबाद:
अर्जुनराम मेघवाल: – दानीलिम्दा, अहमदाबाद:
गजेन्द्र सिंहशेखावत: – असरवा, अहमदाबाद:
उत्तरगुजरातस्य मध्यगुजरातस्य च ९३ आसनेषु द्वितीयचरणस्य मतदानम्
गुजरातदेशः १ दिसम्बर्, ५ दिसम्बर् च द्वयोः चरणयोः निर्वाचनं करिष्यति, मतगणना च ८ दिसम्बर् दिनाङ्के भविष्यति। प्रथमचरणे सौराष्ट्र-कच्छ-दक्षिणगुजरात-क्षेत्रेषु मतदानं भविष्यति। द्वितीयचरणस्य उत्तरगुजरातस्य मध्यगुजरातस्य च ९३ आसनेषु मतदानं भविष्यति। १९९५ तमे वर्षात् आरभ्य भाजपा षट् विधानसभानिर्वाचनेषु विजयं प्राप्तवती अस्ति । अस्मिन् राज्ये विजयस्य क्रमं निरन्तरं कर्तुम् इच्छति दलम्। सामान्यतया गुजरातभाजपा-काङ्ग्रेसयोः मध्ये स्पर्धा अभवत्, परन्तु अस्मिन् समये आम आदमी-पक्षेण सर्वं सामर्थ्यं स्थापयित्वा निर्वाचनं रोचकं कृतम् अस्ति।