
असमराज्ये मुख्यमंत्री हिमन्तविश्वशर्मा मुसलमानानां नामकरणं विना आक्षेपं कृतवान्। तस्मिन् काले सः अवदत् यत्, “देशे २-३ विवाहाः व्यक्तिः प्राप्नोति” इति । किमर्थं त्वं एतावत् विवाहं करिष्यसि ? यदि हिन्दुः देशे एकवारं विवाहं करोति तर्हि अन्यधर्मस्य जनानां अपि एकवारमेव विवाहः कर्तव्यः भविष्यति। अत एव अहम् अद्य वदामि यत् देशे एकरूपस्य नागरिकसंहितानियमस्य आवश्यकता अस्ति। सरमा गुजरातराजस्य धनसुराम् आगतवान् आसीत्।
सः अवदत् यत् “स्त्रीणां आदरः करणीयः। यदि गृहे एक: पुत्रः एक: कन्या च सन्ति तर्हि उभौ समानाधिकारं प्राप्नुयात् । देशस्य एकरूपा नागरिकसंहिता आवश्यकी अस्ति, केवलं भाजपा एव तत् आनेतुं शक्नोति, न तु काङ्ग्रेसः।
उल्लेखनीयम् यत् पूर्वं असमस्य मुख्यमन्त्री हिमन्तविश्वशर्मा राष्ट्रियराजधानीयां नगरनिर्वाचनस्य प्रचारं कुर्वन् मेहरौलीहत्याप्रकरणस्य विषयं उत्थाप्य ‘प्रेमजिहाद’विरुद्धं कठोरकानूनस्य आग्रहं कृतवान्। यथा वयं सर्वे जानीमः यत् देशे त्रि-तलाक-विरुद्धः कानूनः प्राप्तः, अस्माकं कृते लव-जिहाद-विरुद्धं कानूनम् आवश्यकम् इति असम-मुख्यमन्त्री पूर्वोत्तर-दिल्ली-नगरस्य घोण्डा-क्षेत्रे भाजपायाः ‘विजय-संकल्प’ रोडशो मध्ये अवदत्। एकरूपी नागरिकसंहिता अपि।