-डॉ. मयंक चतुर्वेदी
केरल उच्चन्यायालयस्य निर्णयेन पुनः अस्माभिः विचारः कृतः यत् “मुस्लिम-व्यक्तिगत-कानूनम्” कियत् स्वीकुर्यात्? यतः पूर्वम् आगतयोः न्यायालययोः (पञ्जाब-हरियाणा, दिल्ली च) निर्णयाः, देशे सर्वत्र नूतनं वादविवादं जनयन्ति स्म । परन्तु एतत् अवश्यं वक्तव्यं यत् वर्तमाननिर्णयेन संविधानस्य व्याप्तिः स्पष्टतया स्पष्टीकृता, यस्य लाभं गृहीत्वा बहवः मुसलमाना: नाबालिगैः सह सम्बन्धं स्थापयित्वा व्यक्तिगतकानूनमण्डलस्य आडम्बरेण पलायनं कुर्वन्ति स्म।
एषः विषयः अपि महत्त्वपूर्णः अस्ति यतोहि मुस्लिम व्यक्तिगत कानूनस्य बहाने ये कस्यचित् समुदाय-विशेषस्य नाबालिग-बालिकायाः सह शारीरिक सम्बन्धं कुर्वन्ति, तेषां निकाह-नाम्ना मुक्तिः भवति, यदा तु “पोक्सो-अधिनियम-२०१२” इत्यस्मिन् १८ वर्षाणाम् अधः बालिकानां छूटः भवति मुक्ताः सन्ति।सह यौनसम्बन्धः करणं कानूनी अपराधः अस्ति। तदतिरिक्तं “बालविवाहनिषेधकानूनम् २००६” इत्यनेन उक्तं यत् १८ वर्षाणाम् अधः विवाहः यदि अवैधः अस्ति तर्हि अपराधः एव । अपरपक्षे व्यक्तिगतनियमः अस्ति यः मुस्लिमबालिकानां १५ वर्षेषु विवाहं न्याय्यं करोति। अत्र वास्तविकः विषयः अस्ति यत् कः सम्यक् अस्ति ? किं १९३७ तमे वर्षे ब्रिटिशराजस्य शरीयत-अधिनियमस्य पारितस्य अनन्तरं एतत् मुस्लिम-कानून-मण्डलं तस्य नियमाः च अस्तित्वं प्राप्तवन्तः, यस्मिन् भारतीयमुसलमानानां विवाह, तलाक, उत्तराधिकार सम्बद्धेषु विषयेषु विशेष मुक्तिः प्राप्यते ? अथवा संवैधानिकनियमः सर्वेषां समानः भवेत् इति वकालतम्?
अध्ययनस्य आधारेण मुस्लिम-व्यक्तिगत-कानूनस्य बहवः खण्डाः ये (कुरान-शरीयत-) आधारिताः सन्ति, ते असंवैधानिकाः सन्ति यतोहि ते संविधानस्य अनुच्छेद-१४ (समानतायाः अधिकारः), १५ इत्यस्य उल्लङ्घनं कुर्वन्ति। (धर्मस्य आधारेण भेदभावस्य निषेधः) अनुच्छेदः २१ (जीवनस्य अधिकारः) च, बहुपत्नीत्वस्य, निकाह, हलालस्य च अभ्यासं प्रथा मान्यता स्वीकुर्वति ।
सर्वेषां स्मरणं भविष्यति यत् १९८५ तमे वर्षे यदा शाहबानो-प्रकरणं जातम् तदा एषः ‘मुस्लिम-व्यक्तिगत-कानून’ बहु विवादेषु आसीत् । ६२ वर्षीयः शाह बानो स्वस्य कृते किं अन्वेषयति स्म ? केवलं पूर्वपतितः भरणपोषणम्। सर्वोच्चन्यायालयेन तेषां आग्रहः न्याय्यः कृतः आसीत्, परन्तु मुस्लिमसमुदायः अस्य निर्णयस्य विरोधं कृतवान् । निर्णयः कुरानविरुद्धः इति उक्तम् आसीत् । काङ्ग्रेससर्वकारः सत्तायां आसीत् । ततः सर्वकारेण ‘मुस्लिममहिलानां (तलाकस्य अधिकारस्य रक्षणम्) अधिनियमः, १९८६’ पारितः । यः केवलं इद्दतकालपर्यन्तं अर्थात् तलाकस्य ९० दिवसेभ्यः परं भरणपोषणं दातुं कथयति स्म, ततः परं भार्यायाः जीवनस्य विषये किम्? तस्मिन् विषये केवलं मौनम् एव अस्ति।
अस्य एकस्य प्रकरणस्य अनन्तरं यदा काशीपुरस्य शायरा बानो “त्रिगुणतलाक” आव्हानं कृतवान् । तस्मिन् समये अपि मुस्लिम-व्यक्तिगत-नियमः चर्चायां एव आसीत् । अस्मिन् सन्दर्भे १५ वर्षाणि यावत् विवाहितस्य पतिना तलाकस्य उच्चारणं कृत्वा सम्बन्धस्य समाप्तिः कृता आसीत् । शायरा २०१६ तमे वर्षे सर्वोच्चन्यायालयस्य समीपं गतः । वक्तुं शक्यते यत् शायरा बानो प्रथमा मुस्लिममहिला अस्ति यया सर्वोच्चन्यायालये त्रितलाक, बहुपत्नी, निकाहहलाला च प्रतिबन्धस्य आग्रहं कृत्वा याचिका दाखिला। अवश्यं सा साहसस्य कृते धन्यवादं अर्हति। परन्तु अत्र मुद्दा मुस्लिमव्यक्तिगतन्यायस्य अस्ति। विषयः अस्ति यत् भारते मुस्लिम-व्यक्तिगत-कानूनस्य आवश्यकता किमर्थं भवेत् ? किं केचन जनाः एतस्य बहानेन यत् इच्छन्ति तत् निरन्तरं कर्तुं अनुमन्यन्ते?
भारतीयसंविधानस्य अनुच्छेदः १४ भारतस्य सर्वेभ्यः नागरिकेभ्यः समानरूपेण कानूनस्य रक्षणं ददाति, परन्तु यदा व्यक्तिगतविषयेषु (विवाहः, तलाकः, उत्तराधिकारः, बालकानां संरक्षणं) विषयः आगच्छति तदा मुसलमानानां एते विषयाः मुस्लिमव्यक्तिगतकानूनस्य अन्तर्गताः आगच्छन्ति। इतः एव अन्येषां नियमानाम् अवहेलना आरभ्यते । अत एव २०१६ तमस्य वर्षस्य मार्चमासे केरल-उच्चन्यायालयस्य न्यायाधीशः न्यायाधीशः बी केमलपाशा इत्यस्मै तस्य विरुद्धं मुक्ततया बहिः आगन्तुम् अभवत् । सः अवदत्- मुस्लिम-व्यक्तिगत-कानूनानुसारं मुस्लिम-महिलानां समानतायाः अधिकारः न दीयते।
मुस्लिमव्यक्तिगतनियमः शरीयतं, कुरानस्य प्रावधानानाम् अपि च मुहम्मद पैगम्बरस्य शिक्षा- व्यवहारयोः अनुसरणं करोति इति न विस्मर्तव्यम् । अधुना अवगच्छन्तु यत् कुरानः स्त्रियाः विषये किं वदति। निसा उकुं हरसुल्लकुं फतु…. (कुरान मजीद पारा २ सूर बकर रुकु २८ श्लोक २२३) तव भार्यास्तव क्षेत्राणि सन्ति। यथा इच्छसि तथा भवतः कृषिकार्यं गच्छतु। इदम् अल्लाहस्य आज्ञा अस्ति, एतत् तफसीर कबीर जिल्ड् २, हुज्जत्सलिसा, सफा २३४, मिश्रा चापा इत्यत्र अधिकविस्तारेण व्याख्यातं अस्ति। स्त्रीणां प्रति एषा मानसिकता! एतत् पठित्वा कोऽपि ज्ञातुं शक्नोति यत् स्त्रियः केवलं कार्यसिद्धेः साधनरूपेण एव मन्तव्याः सन्ति ।
इस्लामधर्मः द्वयोः मुस्लिममहिलयोः साक्ष्यं एकस्य पुरुषस्य साक्ष्यस्य समानं मन्यते इति अपि तथ्यम् । इस्लामधर्मे महिला परिवर्तनं कर्तुं शक्यं वस्तु इव अस्ति। नबी इत्यस्य प्रसिद्धा परम्परा अपि अस्ति या “कतिब अल-वाकिदी” इत्यनेन सह सम्बद्धा अस्ति । व्याप्तिः अस्ति यत् भार्यायाः ताडनाधिकारः अपि भर्तुः कृते दत्तः अस्ति। सऊदी अरबस्य आधिकारिक जालस्थलस्य (वेबसाइट) islamhouse.com इत्यस्य फतवा पृष्ठे २६ द्रष्टुं शक्यते, यदि चत्वारि वस्तूनि भवन्ति तर्हि पतिः स्वपत्न्याः ताडनस्य अधिकारः अस्ति। प्रथमं भर्तुः अलङ्कारकामने सति अलङ्कारत्यागः । द्वितीयं यदा सः शय्यायाः समीपं आह्वयति तथा च महिला तस्य समीपं न आगच्छति…. यदि स्त्रियाः उष्ट्रमारुह्य पतिः कामं व्यज्यते तदा न निवर्तयेत् । (इब्न ई मजाः खण्डः १ अध्यायः ५९२ पृष्ठं ५२०) पुनः यदि कस्यचित् पुरुषस्य मनः यौनसम्बन्धं कर्तुं उत्सुकः अस्ति तर्हि पत्नी तस्मिन् समये सामुदायिकचूल्हे रोटिकां पचति चेदपि तत्क्षणमेव अधीनतां कुर्यात्। (तिरामजी खण्ड १, पृष्ठ ४२८) तृतीय प्रार्थनां त्यक्त्वा। चतुर्थं तस्य अनुज्ञां विना गृहात् बहिः गमनम्। अन्ये तादृशाः तथ्याः श्लोकाः च सन्ति येषां अध्ययनं कर्तुं शक्यते।
अन्ते केरल उच्चन्यायालये न्यायाधीशः बेचु कुरियान् थोमसः स्पष्टतया उक्तवान् यत् व्यक्तिगतकानूनानुसारं मुसलमानानां मध्ये विवाहः पोक्सो अधिनियमस्य व्याप्तेः बहिः नास्ति। यतः व्यक्तिगतन्याये विवाहः वैधः अस्ति चेदपि यदि एकः पक्षः नाबालिगः अस्ति तर्हि पोक्सो (POCSO) इत्यस्य अन्तर्गतं अपराधः इति गण्यते। वस्तुतः एषः निर्णयः तेषां सर्वेषां महिलानां पक्षे अस्ति ये रेहमान इत्यादिभ्यः मुसलमानेभ्यः इस्लामस्य विलासितायाः नामधेयेन यत् इच्छन्ति तत् कर्तुं स्वतन्त्रतां ददति। रहमानः पश्चिमबङ्गराजस्य नाबालिगं अपहृत्य ततः बलात्कारं कृतवान् इति आरोपः अस्ति । रहमानः स्वस्य रक्षणार्थं अवदत् यत् सः मुस्लिम-कायदानानुसारं नाबालिग-कन्यायाः विवाहं कृतवान् । वस्तुतः इदानीं एतादृशाः जनाः स्वअपराधात् पलायितुं न शक्नुवन्ति, एषः अपि न्यायालयस्य अस्य निर्णयस्य सन्देशः अस्ति।