
मुम्बईनगरे २६/११ आक्रमणस्य अपराधिनः देशः न विस्मरति न क्षमयिष्यति। देशस्य प्रख्यातव्यक्तिभिः सह, “मुम्बई संकल्प” इति नामकं अन्तरक्रियाशीलं कार्यक्रमं मुम्बईनगरस्य ताजपैलेस् होटेले नवम्बर् २५ दिनाङ्के आयोजितम् अस्ति। अस्मिन् कार्यक्रमे राष्ट्रियसुरक्षाविषये चर्चा भविष्यति।
राष्ट्रीय स्वयंसेवक संघ के राष्ट्रीय कार्यकारिणी सदस्य राम माधव मुंबई संकल्प कार्यक्रम का उद्घाटन करेंगे। सः सुरक्षाविदेशविषयेषु ज्ञातः इति मन्यते । पूर्वसेनाप्रमुखः, केन्द्रीयसडकपरिवहनराज्यमन्त्री जनरल् वी.के.सिंहः अपि चर्चासत्रे भागं गृह्णीयात्। अस्मिन् कार्यक्रमे महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे राष्ट्रियसुरक्षाविषये वदिष्यति। महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीसः अपि मुम्बई-आक्रमणकाले मुम्बई-नगरस्य स्थितिः, ततः अस्याः घटनायाः अनन्तरं मुम्बई-नगरं कथं स्वस्थं जातम् इति विषये अपि चर्चां करिष्यति ।