पौराणिकस्य सामाजिकमाध्यममञ्चस्य ट्विट्टर् इत्यस्य उपयोक्तृणां कृते शुभसमाचारः अस्ति। एलोन् मस्कः सम्प्रति ट्विट्टर् इत्यत्र ब्लू टिक इत्यस्य कृते प्रतिमासं ८ डॉलरं ग्रहीतुं योजनां स्थगितवान् अस्ति। मस्कः ट्वीट् कृत्वा एतां सूचनां दत्तवान् अस्ति।
ट्विट्टर्-इत्यस्य कार्यभारं स्वीकृत्य शीघ्रमेव मस्कः प्रतिमासं ८ डॉलर-शुल्कं स्वीकृत्य ब्लू टिक-इत्यस्य प्रस्तावम् आरब्धवान्, परन्तु नकली-ब्लू-टिक-खातानां वर्धमानं संख्यां दृष्ट्वा मस्क-इत्यनेन एतां सुविधां प्रतिबन्धितम् आसीत् अधुना मस्कः एतां योजनां स्थगितवान् अस्ति । मस्कः अवदत् यत् यावत् कस्यचित् व्यक्तिस्य सम्यक् अन्वेषणं न क्रियते तावत् तस्मै ट्विट्टर् इत्यस्य नीलवर्णीयं टिकं न दीयते।
ट्विट्टर् प्रमुखस्य मते व्यक्तिभ्यः संस्थाभ्यः च भिन्नवर्णानां सत्यापनटिक्स् दत्ताः भविष्यन्ति। एतेन कस्यचित् व्यक्तिस्य संस्थायाः च ट्वीट्-मध्ये अन्तरं ज्ञातुं शक्यते । महत्त्वपूर्णं यत् ट्विट्टर् इत्यस्य सशुल्कनीलसत्यापनस्य कारणेन एकस्याः बृहत् औषधकम्पन्योः १.२० लक्षकोटिरूप्यकाणां हानिः अभवत्।