
-पीएम मोदी उक्तवान्, युवानां कृते सर्वकारीयकार्यं प्रदातुं सर्वकारः ‘मिशनमोड्’ इत्यत्र कार्यं कुर्वन् अस्ति
प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे रोजगारमेला अन्तर्गतं युवानां कृते महत् उपहारं दत्तवान्। पीएम मोदी इत्यनेन विडियो सम्मेलनद्वारा ७१,००० नवनियुक्तानां अभ्यर्थीनां नियुक्तिपत्राणि प्रदत्तानि। एषः कार्यक्रमः वीडियो सम्मेलनद्वारा अभवत् । एतेन सह देशस्य ४५ भिन्नस्थानेषु नियुक्तिपत्राणां हार्डकापी वितरिता । नियुक्तिपत्राणि समर्प्य सह पीएम मोदी एतान् नवनियुक्तान् आवेदकान् अपि सम्बोधितवान्।
Rozgar Mela is our endeavour to empower youth and make them the catalyst in national development. https://t.co/BKXBxO6NfX
— Narendra Modi (@narendramodi) November 22, 2022
२०४७ तमवर्षपर्यन्तं भारतं विकसितदेशं करणीयम् इति लक्ष्यम् अस्ति
उल्लेखनीयं यत् प्रधानमन्त्रिणा मोदी इत्यनेन पूर्वं २२ अक्टोबर् दिनाङ्के रोजगारमेला आयोजिता यस्मिन् ७५,००० जनानां नियुक्तिपत्राणि दत्तानि आसन्। प्रधानमन्त्रिणा मोदी गुजरातनगरे आयोजिते अन्तिमे रोजगारमेलायां सम्बोधनसमये उक्तवान् आसीत् यत् अस्माकं लक्ष्यं २०४७ तमवर्षपर्यन्तं भारतं विकसितराज्यं करणीयम् इति।
सः उक्तवान् आसीत् यत् आगामिनि २५ वर्षाणि अस्माकं देशस्य कृते अतीव महत्त्वपूर्णानि सन्ति। अस्माभिः बहु विकासः करणीयः, भवता समाजस्य, देशस्य च प्रति स्वकर्तव्यं कर्तव्यम्। पीएम इत्यनेन उक्तं यत् २०२२ तमे वर्षे गुजरातसर्वकारः एकवर्षे ३५,००० जनानां कृते सर्वकारीयकार्यं प्रदातुं लक्ष्यं प्राप्तुं प्रायः सफलः अभवत् इति।
Youth are getting benefits from opening up of the space sector for private players. A few days ago, India witnessed how the private sector launched a space rocket successfully: PM @narendramodi pic.twitter.com/5JS4BCpKfM
— Prasar Bharati News Services & Digital Platform (@PBNS_India) November 22, 2022
अस्मिन् अवसरे पीएम मोदी अपि एतान् अभ्यर्थिनः सम्बोधितवान्। मोदी उक्तवान् यत् भवन्तः एतत् नूतनं दायित्वं विशेषसमये प्राप्नुवन्ति। देशः अमृतकालः प्रविष्टः अस्ति। अस्मिन् काले भारतं विकसितराष्ट्रं कर्तुं वयं नागरिकाः प्रतिज्ञां कृतवन्तः। एतस्य संकल्पस्य प्राप्त्यर्थं त्वं देशस्य ‘सारथिः’ भवितुम् गच्छसि । एतेन सह पीएम मोदी उक्तवान् यत् अद्यतनः विशालः रोजगारमेला सर्वकारः कथं सर्वकारीयकार्यं प्रदातुं मिशनमोड् इत्यत्र कार्यं करोति इति दर्शयति।
The youth being inducted through Rozgar Melas will be representatives of the Government and I would urge all of them to work on capacity building to increase efficiencies within the Government: PM @narendramodi pic.twitter.com/8QIgcYE1v6
— Prasar Bharati News Services & Digital Platform (@PBNS_India) November 22, 2022
केन्द्रसर्वकारस्य प्रतिनिधिरूपेण नियुक्तः भवति
रोजगारमेलायां पीएम मोदी उक्तवान् यत् भवन्तः सर्वे ये देशस्य शेषजनानाम् अग्रे एतत् नूतनं दायित्वं स्वीकुर्वन्ति, ते एकप्रकारेण केन्द्रसर्वकारस्य प्रतिनिधिरूपेण नियुक्ताः भवन्ति। इदमपि उक्तं यत् महामारी-युद्धयोः मध्ये विश्वस्य युवानां समक्षं नूतनावकाशानां संकटः वर्तते। विकसितदेशेषु अपि विशेषज्ञाः प्रमुखसंकटस्य भयं कुर्वन्ति । एतादृशे समये अर्थशास्त्रज्ञाः विशेषज्ञाः च वदन्ति यत् भारतस्य आर्थिकक्षमतां प्रदर्शयितुं नूतनावकाशान् प्रवर्धयितुं च स्वर्णमयः अवसरः अस्ति। प्रधानमन्त्रिणा उक्तं यत् स्टार्टअपतः स्वरोजगारपर्यन्तं, अन्तरिक्षतः ड्रोनपर्यन्तं, अद्य भारते युवानां कृते सर्वतोमुखाः नूतनाः अवसराः सृज्यन्ते।
Be it 'Make in India' or 'Vocal for Local', every scheme is creating new opportunities of employment for the youth: Prime Minister @narendramodi pic.twitter.com/IgqMOuLB89
— Prasar Bharati News Services & Digital Platform (@PBNS_India) November 22, 2022
‘कर्मयोगी भारत’ मञ्चात् युवानां करियरे लाभः प्राप्स्यति
पीएम मोदी इत्यनेन अद्य ‘कर्मयोगी भारत’ प्रौद्योगिक्याः मञ्चः अपि प्रारब्धः अस्ति। अस्मिन् विषये अनेके प्रकाराः ऑनलाइन-पाठ्यक्रमाः उपलभ्यन्ते इति पीएम मोदी उक्तवान् । एतेषां ऑनलाइन-पाठ्यक्रमानाम् आवश्यकं लाभं छात्राः प्राप्नुयुः। एतेन भवतः कौशलस्य उन्नयनमपि भविष्यति भविष्ये भवतः करियरस्य बहु लाभः भविष्यति।
पीएमओद्वारा जारीकृते वक्तव्ये उक्तं यत् नूतननियुक्तिषु देशस्य ४५ स्थानेषु एतानि नियुक्तिपत्राणि दास्यन्ति। एतानि नियुक्तिपत्राणि पूर्वं पूरितानां पदानाम् श्रेणीनां अतिरिक्तं शिक्षक, व्याख्याता, नर्स, नर्सिंग अधिकारी, चिकित्सक, फार्मासिस्ट, रेडियोग्राफर तथा अन्येषां तकनीकी तथा पैरामेडिकल पदानाम् कृते निर्गताः आसन्। एतेन सह अस्य कार्यमेला अन्तर्गतं विभिन्नेषु केन्द्रीयसशस्त्रपुलिसबलेषु (CAPF) गृहमन्त्रालयेन अपि बहूनां पदस्थानानि पूर्यन्ते।
Prime Minister @narendramodi sheds light on 'Karmayogi Prarambh' orientation course for the new recruits under Rozgar Mela pic.twitter.com/aw1JbxdQ5E
— Prasar Bharati News Services & Digital Platform (@PBNS_India) November 22, 2022