
भारतस्य पूर्वोत्तरराज्येषु बालकान् परिवर्तयति इति अमेरिकनगैरसरकारीसंस्थायाः ऑल इण्डिया मिशनस्य शिकायतया एनसीपीआर-अध्यक्षः प्रियङ्क-कानुङ्गोः बाल-अधिकार-संरक्षण-राष्ट्रीय-आयोगेन अमेजन-इण्डिया-देशं प्रति आहूतः। अमेजन इण्डिया अमेजन अमेरिका इत्यस्य पृष्ठतः स्वस्य भारं क्षिप्तवान् । अस्मिन् विषये एनसीपीसीआर अध्यक्ष प्रियंक कानुङ्गो इत्यनेन सह वार्तालापस्य प्रमुखाः भागाः-
अमेजनविरुद्धं बालअधिकारसंरक्षणराष्ट्रीयआयोगस्य कार्यवाही किं प्रकरणम्?
आयोगाय सामाजिकन्यायमञ्चस्य अरुणाचलप्रदेशस्य शिकायतां प्राप्तवती आसीत्। शिकायतया उक्तं यत् अमेजन इत्यनेन एकः कार्यक्रमः चालितः अस्ति, यस्य नाम ‘अमेजन स्माइल’ इति । अस्य अन्तर्गतं क्रयराशिः तस्यैव क्रयणसमये गैरसरकारीसंस्थायै दानाय गृह्यते । अमेजन स्माइल इत्यस्य अन्तर्गतं ग्राहकः तदनुसारं दानाय गैरसरकारीसंस्थां चयनं करोति । एतेषु गैरसरकारीसंस्थासु एकः अखिलभारतीयमिशनः (AIM) अस्ति । इयं संस्था भारते धर्मान्तरणकार्येषु प्रवृत्ता अस्ति ।
भारते प्रतिवर्षं २५,००० रूपान्तरणं करोति इति एनजीओ स्वजालपुटे लिखितवती अस्ति । एतदर्थं सः बालकान् अनाथालये एव स्थापयति। गैरसरकारीसंस्थायाः जालपुटस्य स्क्रीनशॉट् अपि प्रमाणरूपेण शिकायतया स्थापिताः आसन्। यदा आयोगेन शिकायतया सत्यापनार्थं जालपुटं पश्यितुं प्रयत्नः कृतः तदा ज्ञातं यत् शिकायतया विषये सूचना सामाजिकन्यायमञ्चेन अरुणाचलप्रदेशेन सामाजिकमाध्यमेषु स्थापिता, अतः गैरसरकारीसंस्था स्वस्य जालपुटं बन्दं कृतवती अस्ति। जालपुटस्य बन्दीकरणात् आयोगः बालकानां विषये सूचनां प्राप्तुं न शक्तवान् । आयोगस्य चिन्ता अस्ति यत् बालकानां दुरुपयोगः किमपि प्रकारेण न भवेत् तथा च यस्मिन् संस्थायाः बालकाः स्थापिताः सन्ति तस्याः पञ्जीकरणं किशोरन्यायकायदेन करणीयम्। परन्तु बहुप्रयत्नानन्तरम् अपि आयोगः स्वस्य दत्तांशकोशे अखिलभारतीयमिशनस्य किमपि बालगृहं न प्राप्नोत् । एतेन सह जालपुटस्य बन्दीकरणात् वयं तादृशी सूचनां प्राप्तुं न शक्नुमः यत् एआइएम कस्मिन् राज्ये बालगृहं संचालयति। कस्यचित् राज्यविशेषस्य विषये सूचनायाः अभावात् वयं कस्मात् अपि राज्यसर्वकारात् सूचनां प्राप्तुं न शक्नुमः ।
अमेजन इण्डिया इत्यस्मै सम्मनं निर्गन्तुं किं कारणम् ?
अस्मिन् विषये सूचनां प्राप्तुं वयं सेप्टेम्बरमासे अमेजन इण्डिया इत्यस्मै पत्रं लिखितवन्तः आसन्। परन्तु अमेजन इण्डियातः अस्मान् किमपि सूचना न दत्ता। तदनन्तरं प्रकरणस्य गम्भीरताम् अवलोक्य आयोगेन अक्टोबर् मासे अमेजन इण्डिया इत्यस्मै सम्मनपत्रं निर्गतं, नवम्बर्-मासस्य १ दिनाङ्के आयोगस्य समक्षं उपस्थितुं च निर्देशः दत्तः । तदनन्तरं अमेजन इण्डिया इत्यस्य अधिकारिणः अवदन् यत् अमेजन इण्डिया इत्यस्य अमेजन स्माइल कार्यक्रमेन सह किमपि सम्बन्धः नास्ति। अयं कार्यक्रमः अमेजन अमेरिका इत्यनेन चालितः अस्ति । यतो हि उभयम् अपि एकस्यैव संस्थायाः भागः अस्ति, अतः आयोगेन अमेजन इण्डिया इत्यस्मै अस्मिन् विषये सूचनां दातुं पृष्टम् । अस्मिन् विषये अमेजन इण्डिया सूचनां दातुं १० दिवसानां समयं याचितवान् ।
अमेजन इण्डिया इत्यस्य प्रतिक्रिया कथं दत्ता ?
अमेजन इण्डिया इत्यस्मात् प्राप्तं प्रतिक्रियां वयं परीक्षयामः। अमेजन इण्डिया इत्यनेन एआइएम इत्यस्मै भुक्तिः इति स्वीकृतम्। परन्तु एआइएम इत्यस्मै दत्तं सम्बोधनं अमेरिकादेशस्य अस्ति। सम्प्रति आयोगः अस्मिन् विषये किं किं कार्यं कर्तव्यमिति कार्यं कुर्वन् अस्ति येन आयोगः ठोससूचनाः प्राप्तुं शक्नोति।
अस्मिन् विषये आयोगस्य मुख्यचिन्ता का अस्ति ?
आयोगस्य चिन्ता अस्ति यत् अस्माकं समीपे परिवर्तनार्थं बालकाः कुत्र केषु च परिस्थितौ स्थापिताः इति सूचना नास्ति। सूचनायाः अभावात् वयं पुनः स्वस्थतां प्राप्तुं बालकानां कृते राहतं दातुं च न शक्नुमः। अस्माकं समग्रः प्रयासः अस्मिन् दिशि अस्ति यत् अमेजनतः बालकानां विषये ठोससूचनाः प्राप्नुमः। विदेशमन्त्रालयस्य साहाय्यं प्राप्तुं अपि विचार्यते । यथा वयं सर्वदा उक्तवन्तः बालकानां अन्यायपूर्वकं धर्मान्तरणं सर्वथा अवैधम् अस्ति । आयोगः देशे बालअधिकारस्य सर्वोच्चः रक्षकः अस्ति । एतादृशे परिस्थितौ एतादृशानां कार्याणां निवारणं बालानाम् अधिकारानां रक्षणं च अस्माकं कार्यम् अपि च अस्माकं नैतिकदायित्वम् अस्ति ।