
तमिलनाडुभाजपा मंगलवासरे स्वस्य ओबीसी सेलनेतारं दलस्य आयोजनेषु उपस्थितिम् अवरुद्धवती यतः एकः ऑडियो क्लिप् वायरल् अभवत् यस्मिन् सः कथितरूपेण एकस्याः महिलासहकारिणः विरुद्धं अपमानजनकभाषायाः प्रयोगं कृतवान् इति श्रुतम्। एतेन सह एकां अभिनेत्री दलविरोधिनां कार्याणि इति कथितस्य कारणेन स्वपदात् निष्कासिता । तमिलनाडु भाजपा अध्यक्ष के. अन्नमलाई इत्यनेन उक्तं यत् दलस्य राज्यमहासचिवस्य ओबीसी मोर्चायाः त्रिची सूर्यशिवस्य राज्यभाजपा अल्पसंख्याकानां आक्रोशप्रमुखेन डेजी सारणेन सह दूरभाषेण वार्तालापः “मम ध्याने आगतः” इति।
भाजपायाः आधिकारिक-ट्विट्टर्-हैण्डल्-मध्ये विज्ञप्तौ अन्नमलाई-महोदयेन उक्तं यत् एकपुरुषीय-अनुशासन-परिषदः एकसप्ताहस्य अन्तः दलस्य उच्च-कमाण्ड-समित्याः समक्षं विषये प्रतिवेदनं प्रस्तूयताम्, तावत्पर्यन्तं च “सूर्य-शिवं दल-कार्यक्रमेषु उपस्थितुं न अनुमन्यते” इति “। अनुशंसयतु।” डीएमके वरिष्ठनेता, दलस्य राज्यसभा सदस्यस्य त्रिची शिवस्य पुत्रः सूर्यः अस्मिन् वर्षे मेमासे भाजपायां सम्मिलितः आसीत् । अन्नमलाई इत्यनेन पृथक् वक्तव्ये “पक्षस्य अनुशासनस्य बहुवारं उल्लङ्घनं कृत्वा तस्य बदनामी” इति कारणेन अभिनेत्री गायत्री रघुराम इत्यस्याः षड्मासपर्यन्तं दलस्य सर्वेभ्यः पदेभ्यः निलम्बनस्य घोषणा कृता सा (गायत्री रघुराम) अन्येषु राज्येषु विदेशेषु च तमिलविकासस्य कलासंस्कृतेः च राज्यप्रकोष्ठस्य अध्यक्षा अस्ति ।