
नव देहली। मोरबी सेतु विषये एकस्मिन् प्रतिवेदने ओरेवा-नगरनिगमयोः भ्रष्टाचारः आपराधिकप्रमादः च प्रकाशितः। ओरेवा समूहस्य, यस्य सेतुस्य परिपालनस्य, संचालनस्य, सुरक्षायाः च अनुबन्धः आसीत् । अक्टोबर्-मासस्य ३० दिनाङ्के यस्मिन् दिने सेतुः पतितः तस्मिन् दिने ३१६५ टिकटानि निर्गताः । अस्य भारधारणक्षमता कदापि न मूल्याङ्किता ।
प्रतिवेदनानुसारं ओरेवा इत्यनेन नियोजिताः रक्षकाः टिकटग्राहकाः च दैनिकवेतनमजदूराः आसन् । रक्षकाणां कृते कदापि सुरक्षाप्रोटोकॉलस्य विषये, सेतुस्थे कति जनानां प्रवेशः करणीयः इति च न कथितम्। केबलानि जङ्गमयुक्तानि आसन्। कोणाः भग्नाः, लंगरैः सह केबल्-सम्बद्धाः बोल्ट्-आणि शिथिलाः च अभवन् ।
अक्टोबर्-मासस्य ३० दिनाङ्के गुजरात-देशस्य मोरबी-नगरे मच्चू-नद्याः उपरि आङ्ग्लयुगस्य सेतुः पतनेन १३५ तः अधिकाः जनाः प्राणान् त्यक्तवन्तः । अक्टोबर्-मासस्य ३१ दिनाङ्के पुलिसैः नव जनाः गृहीताः, येषु चत्वारः जनाः मोर्बी-सेतुस्य प्रबन्धनं कुर्वतः ओरेवा-समूहस्य आसन् । सेतुस्य परिपालने, संचालने च सम्बद्धानां कम्पनीनां विरुद्धं प्रकरणं पंजीकृतम् अस्ति।