
मुम्बई यातायातपुलिसस्य हेल्पलाइन् इत्यत्र प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य हत्यायाः धमकी दत्ताः सप्त सन्देशाः प्राप्ताः। अस्मिन् एकः श्रव्यपट्टिका अपि अस्ति, यस्मिन् कुख्यातस्य गुण्डस्य दाऊद इब्राहिमस्य द्वौ गुण्डौ प्रधानमन्त्री नरेन्द्रमोदीं वधं कर्तुं गच्छतः इति कथ्यते। उभयोः कार्यकर्तृणां नाम मुस्तफा अहमदः, नवाजः च इति उल्लिखितः अस्ति । अस्य सन्देशस्य अनन्तरं मुम्बईपुलिसः अन्वेषणदलं निर्माय सन्देशप्रेषकस्य अन्वेषणं कुर्वन् अस्ति।
पुलिससूत्राणां अनुसारं सोमवासरे विलम्बेन रात्रौ यातायातपुलिससहायतारेखायाः कृते ये सन्देशाः प्राप्ताः ते सर्वे हिन्दीभाषायां सन्ति। अस्मिन् सुप्रभातम् बेजवर्णः इत्यस्य आधार कार्ड फोटो, केरल पुलिस इत्यस्मात् संबंधे फोटो अपि प्रेष्यते । एतस्य सन्देशस्य अनन्तरं सर्वाणि प्रणाल्यानि सचेष्टितानि सन्ति । एतस्य सन्देशस्य अनुसन्धानं कृत्वा मुम्बईपुलिसदलेन हीरककम्पन्योः प्रबन्धकं शङ्कितस्य व्यक्तिस्य विषये प्रश्नोत्तरं कृतम् । परन्तु प्रबन्धकः पुलिसदलं न्यवेदयत् यत् सः व्यक्तिः निष्कासितः अस्ति। मुम्बईपुलिसः अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति।
वस्तुतः अस्मात् पूर्वं मुम्बईपुलिसस्य यातायातनियन्त्रणकोष्ठाय मुम्बईनगरे २६/११ आतङ्कवादीप्रहारस्य धमकी दत्ताः सन्देशाः पाकिस्तानस्य अनेकेभ्यः देशेभ्यः प्राप्ताः आसन् तदनन्तरं मुम्बईयातायातपुलिसस्य नियन्त्रणकक्षे अज्ञातसङ्ख्यायाः सन्देशः प्राप्तः। एतस्य आह्वानस्य अनुसन्धानं कृत्वा सोमालियादेशस्य एकस्मात् मोबाईल-सङ्ख्यातः एषः सन्देशः प्रेषितः इति ज्ञातम् । सांताक्रूज्-नगरे अपि एकस्य व्यक्तिस्य वधस्य धमकी दत्त्वा एकः वीडियो-कॉलः प्राप्तः । एतेषां सर्वेषां धमकीसन्देशानां अन्वेषणं क्रियते।