
दिल्लीनगरे आफ्ताबपूनावाला स्वसखीं श्रद्धा वाकरं मारयित्वा तस्याः शरीरं ३५ खण्डं कृतवान् । बिहारे सखी भर्त्रा सह प्रेमिणं खण्डखण्डं कृतवती । उत्तरप्रदेशस्य मथुरानगरे यमुना-द्रुतमार्गस्य सेवामार्गे ट्रालीपुटे एकस्याः बालिकायाः मृतशवः प्राप्तः। एतानि काश्चन अद्यतनघटनानि सन्ति येन अस्माकं सभ्यसमाजस्य अन्धकारपक्षः उजागरितः। अस्माकं मध्ये ये जनाः निवसन्ति स्म ते एव एतेषां वधानाम् अपराधिनः आसन् । एतानि हत्याकाण्डानि किमर्थं कथं च कृताः इति वदामः…!
ज्योतिः दुर्व्यवहारात् प्राणान् त्यक्तवान्, तस्याः पतिः तां मारितवान्
उत्तरप्रदेशस्य रामपुरकालानगरस्य चारपुरे इक्षुक्षेत्रे एकस्याः महिलायाः विकृतशरीरम् प्राप्तम्। पुलिसेन उक्तं यत्, महिलायाः गलताभ्यासेन दुःखितः पतिः एव तां मारितवान्, मृतशरीरस्य खण्डान् क्षेत्रे क्षिप्तवान् च। भर्तुः मित्रम् अपि हत्यायां सम्मिलितम् आसीत् । स्त्रियाः शिरः अदृश्यम् आसीत् । १० घण्टाभ्यः अधिकं यावत् अन्वेषणं कृत्वा क्षेत्रस्य धारायाम् गुल्मेषु तस्य शिरः प्राप्तः । पतिं तस्य सहचरं च पुलिसैः गृहीतम् अस्ति। कस्यचित् प्राणहरणस्य अधिकारः कस्यापि व्यक्तिस्य नास्ति। एतत् जनाः अवगन्तुं अर्हन्ति। अपराधस्य मार्गं गृह्णाति चेत् अनेके प्राणाः नष्टाः भवन्ति।
बिहारे सखी भर्त्रा सह प्रेमिणं खण्डखण्डं कृतवती
बिहारतः हत्यायाः हृदयविदारकघटना अग्रे आगता। बिहारस्य नालन्दायाः सिलावपुलिसस्थानक्षेत्रस्य नन्दग्रामस्य निवासी विकासचौधरी बुधवासरे सायंकाले अचानकं लापता अभवत्। परदिने समीपस्थे दीपनगरे मेघीग्रामस्य समीपे तस्य विच्छिन्नहस्तपादौ प्राप्तौ । तदनन्तरं अन्वेषणकाले दीपनगरस्य सिपाहग्रामे स्थितायाः पञ्चनेनद्याः धडः, पटनानगरस्य पुनपुननद्याः च बोरायां शिरः बरामदः।
१८ वर्षीयायाः बालिकायाः गृहं प्रविश्य हत्या अभवत्
अधुना एव बिहारतः एव अन्यः हृदयविदारकघटना अग्रे आगता। अत्र मोहम्मदशरीक् नामकः १८ वर्षीयायाः बालिकायाः गृहे प्रविश्य वधं कृतवान् । अभियुक्तः चण्डीगढतः गृहीतः अस्ति। अभियुक्तस्य विवाहः अभवत् अपि सः बालिकायाः उपरि सम्बन्धं स्थापयितुं दबावं ददाति स्म । पुलिसेन उक्तं यत् शरीकः प्रथमं गुप्तरूपेण बालिकायाः गृहं प्रविष्टवान्, ततः पृष्ठतः मृतायाः बालिकायाः समीपम् आगत्य तस्याः गले गले गत्वा मृतवान्। शरीकः बालिकायाः उपरि सम्बन्धं स्थापयितुं दबावं ददाति स्म, परन्तु बालिका तस्य सह किमपि सम्बन्धं कर्तुं न अस्वीकृतवती ।
दिल्लीनगरस्य बीसीए-छात्रः मारितः, यमुना-द्रुतमार्गे च क्षिप्तः
मथुरानगरस्य यमुना-द्रुतमार्गस्य सेवामार्गे ट्रालीपुटे एकस्याः बालिकायाः मृतशवः प्राप्तः। गोलीकाण्डेन हत्यायाः शङ्का। पोस्टमार्टम गृहे ज्ञाताः चिह्निताः। मथुरानगरस्य यमुना-द्रुतमार्गस्य सेवामार्गे ट्रालीपुटे क्षिप्तं मृतशरीरं दिल्लीनगरस्य बीसीए-छात्रस्य एव अभवत्। हत्याप्रकरणं क्रैक कर्तुं इदानीं पुलिस मातापितरौ भ्रातरौ च प्रश्नोत्तरं कुर्वती अस्ति। पिता नीतेश यादवः विद्युत्कर्मीरूपेण कार्यं करोति। पुलिस तस्य घटनायाः विषये प्रश्नं कुर्वन् अस्ति।