
भारतेनसह मुक्तव्यापारसम्झौते आस्ट्रेलिया-संसदेन अनुमोदितः अस्ति।आस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थोनीअल्बानेस् इत्यनेन स्वयमेव ट्वीट् कृत्वा एतां सूचनां दत्तम्।
भारत-ऑस्ट्रेलिया-देशयोः सम्बन्धं सुदृढं कर्तुं सर्वे प्रयत्नाःक्रियन्ते। अद्यैव जी-२० शिखरसम्मेलनस्य पार्श्वे आस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थोनी अल्बानीस् इत्यनेन उक्तं यत् सः भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलने आस्ट्रेलिया-भारतयोः मध्ये सशक्तस्य आर्थिकसहकार्यसम्झौतेः अन्तिमरूपेण चर्चां कृतवान् इति। सः २०२३ तमस्य वर्षस्य मार्चमासे भारतभ्रमणस्य घोषणां कृतवान्, आस्ट्रेलिया-भारतयोः आर्थिकसम्बन्धविस्तारार्थं महत्त्वपूर्णं इति उक्तवान् । सः भारतं प्रति व्यापारिकप्रतिनिधिमण्डलं नेष्यामि इति उक्तवान् आसीत् । एषा महत्त्वपूर्णा भ्रमणं भविष्यति, द्वयोः देशयोः सम्बन्धेषु सुधारं करिष्यति।
अधुना आस्ट्रेलियादेशस्य संसदः भारतस्य आस्ट्रेलिया-देशस्य च मुक्तव्यापारसम्झौतेः अनुमोदनं कृतवती अस्ति । आस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थोनी अल्बानीस् संसदेन पारितस्य सम्झौतेः विषये सूचनां ट्वीट् कृतवान्। सः भारतीयप्रधानमन्त्री मोदी इत्यनेन सह स्वचित्रं ट्वीट् कृत्वा लिखितवान् यत् भारतेन सह आस्ट्रेलियादेशस्य मुक्तव्यापारसम्झौता संसदेन पारितः अस्ति। गतसप्ताहस्य आरम्भे आस्ट्रेलियादेशस्य व्यापारमन्त्री डॉन् फारेल् इत्यनेन उक्तं यत् भारतेन सह व्यापारसौदाः आस्ट्रेलियादेशस्य सेवाकम्पनीनां व्यावसायिकानां च कृते भारतीयविपण्ये प्रवेशस्य विशालः अवसरः भविष्यति।
आस्ट्रेलिया-भारत-आर्थिकसहकार-व्यापार-सम्झौताः (ईसीटीए) २ एप्रिल-दिनाङ्के हस्ताक्षरितम् । अस्मिन् सम्झौतेन विश्वस्य द्रुततरं वर्धमानस्य बृहत् अर्थव्यवस्थायां आस्ट्रेलियादेशस्य प्रवेशः सुदृढः भविष्यति इति आस्ट्रेलियादेशस्य मतम्। अस्य सम्झौतेन अनन्तरं आस्ट्रेलियादेशे अपेक्षा अस्ति यत् आस्ट्रेलियादेशस्य व्यापारिणः १.२५ अब्जाधिकभारतीयग्राहकानाम् विपण्यां स्वव्यापारस्य विस्तारं कर्तुं शक्नुवन्ति।