
भारत-ऑस्ट्रेलिया-देशयोः मुक्तव्यापारसम्झौतेन दशलाखं रोजगारसृजनं भविष्यति इति अपेक्षा अस्ति।वाणिज्यमन्त्री पीयूषगोयलः उक्तवान् यत् द्वयोः देशयोः आर्थिकसहकार्यं व्यापारसम्झौतेन च वस्त्रं, रत्नम्, आभूषणं, औषधक्षेत्रं च प्रवर्धनं भविष्यति।
पीयूषगोयलः अवदत् यत् एतेन भारते न्यूनातिन्यूनम् एकलक्षं अतिरिक्तं कार्यस्थानानि सृज्यन्ते। सः अवदत् यत् एतत् सम्झौतेन रोजगारस्य सृजनं विहाय निवेशस्य प्रचुराः अवसराः सृज्यन्ते। एतेन स्टार्टअप-संस्थानां कृते अपि प्रोत्साहनं भविष्यति इति अपेक्षा अस्ति ।
भारत-ऑस्ट्रेलिया मुक्तव्यापारसम्झौता
एतेन भारतीयानां कृते उत्तमरोजगारस्य अवसराः प्राप्यन्ते। अस्मात् सम्झौतेन येषु क्षेत्रेषु सर्वाधिकं लाभः भविष्यति ते श्रमप्रधानाः सन्ति अर्थात् यत्र अधिकान् जनान् कार्यं कर्तुं प्रवृत्ताः सन्ति ।
भवद्भ्यः कथयामः यत् आस्ट्रेलिया-संसदेन भारतेन सह मुक्तव्यापारसम्झौते (एफटीए) पारितस्य घोषणा कृता अस्ति। गोयलः मंगलवासरे अवदत् यत् आगामिषु पञ्चषड्वर्षेषु द्वयोः देशयोः द्विपक्षीयव्यापारः प्रायः ४५-५० अरब डॉलरपर्यन्तं गन्तुं शक्नोति।ऑस्ट्रेलिया-संसदेन सम्झौतेः अनुमोदनस्य अनन्तरं व्यापारसौदानां विषये पत्रकारसम्मेलनं सम्बोधयन् गोयल् द सौदान् आस्ट्रेलियादेशः केषुचित् शुल्करेखासु शतप्रतिशतम् शुल्कं समाप्तं करिष्यति इति तत्र उक्तम्।
एकः नूतनः आरम्भः
पीयूषगोयलःसूचितवान् यत् सर्वैः हितधारकैः सह विस्तृतविमर्शस्य परामर्शस्य च अनन्तरं सम्झौता अन्तिमरूपेण निर्धारितः, सर्वसम्मत्या च स्वीकृतः। भारत-ऑस्ट्रेलिया-मुक्तव्यापारसम्झौते २०२२ तमस्य वर्षस्य एप्रिल-मासस्य २ दिनाङ्के हस्ताक्षरितः इति वदामः।सम्झौता शीघ्रमेव कार्यान्वितं भविष्यति। परन्तु अस्य कृते कोऽपि तिथिः न घोषिता । सम्प्रति उभयपक्षः स्वघरेलुप्रक्रियाः सम्पन्नं कर्तुं व्यस्तौ स्त।