
फीफा विश्वकप २०२२ इत्यस्य उद्घाटनक्रीडासु महतीः दृश्यन्ते । सऊदी अरबदेशः अद्यपर्यन्तं बृहत्तमे अर्जेन्टिनादेशं पराजयित्वा इतिहासं निर्मितवान्। सऊदी अरबदेशः मंगलवासरे लुसैल् क्रीडाङ्गणे फीफा विश्वकप क्रीडायां प्रतियोगिनां अर्जेन्टिना-देशं २-१ इति स्कोरेन स्तब्धं कृतवान् ।
अर्जेन्टिनादेशस्य कृते प्रथमार्धस्य १० तमे मिनिट् मध्ये लियोनेल् मेस्सी पेनाल्टीं कृत्वा दलस्य अग्रतां दत्तवान्, परन्तु द्वितीयपर्यन्तं सऊदी अरबदेशः अद्भुतं क्रीडां दर्शितवान् सऊदी अरबस्य कृते ४८ तमे मिनिट् मध्ये साहिल् अल शेहरी गोलं कृत्वा ५३ तमे मिनिट् मध्ये सलेम अल डोसारी गोलं कृत्वा दलस्य विजयं प्राप्तुं साहाय्यं कृतवान् । एतस्य विजयस्य अनन्तरं सम्पूर्णे सऊदी अरबदेशे उत्सवस्य वातावरणं वर्तते । सऊदी अरबस्य राजा युवराजः सलमानः बुधवासरे अवकाशदिवसस्य घोषणां कृत्वा उत्सवस्य दुगुणीकरणं कृतवान्।
#BREAKING: At the direction of King Salman, Wednesday is to be a celebratory holiday for all employees, students in #SaudiArabia after the national team won a #WorldCup2022 match against Argentina in #Qatar2022 @SaudiNT_EN https://t.co/5kg8WCNXnV pic.twitter.com/oLJfWjbMpp
— Arab News (@arabnews) November 22, 2022
प्रथमार्धं द्वयोः दलयोः कृते उज्ज्वलः आरम्भः आसीत्, परन्तु क्रीडायाः १० तमे मिनिट् मध्ये मेस्सी इत्यनेन अर्जेन्टिना-देशस्य सफलतां दत्ता यदा सः पेनाल्टी-माध्यमेन गोलं कृत्वा दलस्य १-० अग्रतां दत्तवान् तस्मिन् एव काले सऊदी अरब-देशस्य क्रीडकाः अपि अस्मिन् काले आक्रमणं कुर्वन्तः आसन्, परन्तु प्रथमार्धपर्यन्तं तेषां सफलतां प्राप्तुं न शक्तवन्तः । प्रथमार्धस्य अन्ते अर्जेन्टिना-देशः १-० इति अग्रतां प्राप्नोति स्म ।
द्वितीयपर्यन्तं महान् क्रीडां दर्शितवान्
तस्मिन् एव काले द्वितीयस्य अर्धस्य आरम्भात् एव सऊदी अरबदेशः पुनः आगत्य एकस्य पश्चात् अन्यस्य गोलद्वयं कृत्वा महान् क्रीडां दर्शयति स्म । ४८ तमे मिनिट् मध्ये साहिल् अल शेह्री इत्यनेन गोलं कृत्वा ५३ तमे मिनिट् मध्ये सलेम अल डोसारी इत्यनेन गोलं कृत्वा अर्जेन्टिना-देशस्य चंगुलात् मैचः अपहृतः । सऊदी अरबदेशः अन्तिमसीटीपर्यन्तं अर्जेन्टिनादेशस्य उपरि दबावं स्थापयित्वा प्रतियोगितायाः बृहत्तमे दुःखे २-१ इति स्कोरेन मेलनं जित्वा । सऊदी अरबस्य विजये तस्य क्रीडकाः प्रशंसकाः च हर्षेण कूर्दितवन्तः । यदा तु अर्जेन्टिनादेशस्य समर्थकाः स्वसमूहस्य पराजयेन स्तब्धाः सन्ति।
सऊदी अरबदेशे विजयोत्सवः
२०२२ तमस्य वर्षस्य फीफा-विश्वकप-क्रीडायां अर्जेन्टिना-देशेन महतीं विजयं प्राप्तस्य आनन्दे सऊदी-अरब-देशस्य राजा राजकुमारः सलमानः महतीं घोषणां कृतवान् । अरब न्यूज इत्यस्य अनुसारं ते अर्जेन्टिनाविरुद्धं विजयं आनन्दयितुं बुधवासरे अवकाशस्य घोषणां कृतवन्तः। सऊदी अरबस्य विजयस्य उत्सवस्य कृते सर्वैः विद्यालयैः सह कम्पनीः कार्यालयानि च २३ नवम्बर् दिनाङ्के बन्दाः भविष्यन्ति इति राजकुमारस्य सलमानस्य आदेशः। सर्वे छात्राः कर्मचारी च विजयस्य उत्सवं करिष्यन्ति।