
नवदेहली। पुरातनदिल्लीनगरस्य ऐतिहासिकजामामस्जिदस्य केवलं बालिकानां प्रवेशः अधुना प्रतिबन्धितः अस्ति। अस्य कृते जामामस्जिदप्रशासनेन आदेशः निर्गतः, मस्जिदस्य द्वारे पट्टिका स्थापिता, यस्मिन् बालिकानां जामामस्जिदस्य एव प्रवेशः निषिद्धः इति लिखितम् अस्ति एषा पट्टिका त्रयाणां द्वारेषु अपि अस्ति । एषः विषयः तस्मिन् समये अग्रे आगतः यदा सम्पूर्णे विश्वे इस्लामिकसमुदायस्य महिलाः स्वअधिकारार्थं युद्धं कुर्वन्ति। इरान्देशे अपि तत्रत्याः महिलाः हिजाबविषये वीथिषु प्रदर्शनं कुर्वन्ति।
समाजसेवकाः आलोचनां कृतवन्तः
कृपया कथयन्तु यत् जामामस्जिदस्य अस्य क्रमस्य कट्टरपंथी मानसिकता इति संज्ञां दत्त्वा आलोचना क्रियते। जनाः वदन्ति यत् कश्चन जनसङ्ख्यायाः अर्धभागस्य कथं व्यवहारं कर्तुं शक्नोति। अस्य विषये समाजसेवी शहनाज अफजलः अवदत् यत् भारतसदृशे देशे यत्र सर्वेषां समानाधिकारः अस्ति। तस्मिन् एतादृशः निर्णयः संविधानं स्थगितम् इव भवति। सः अपि अवदत् यत् एतादृशः निर्णयः कस्मिन् अपि सन्दर्भे मान्यः नास्ति। एते निर्णयकर्तारः तस्याः मानसिकतायाः सन्ति ये बालिकाः अन्धकारस्य कूपे स्थापयितुम् इच्छन्ति।
अस्य विषये मुस्लिमराष्ट्रीयमञ्चस्य प्रवक्ता शाहिद सईदः अपि अस्य निर्णयस्य आलोचनां कृत्वा एषा मानसिकता गलत् इति अवदत्। सः अवदत् यत् पूजास्थानं सर्वेषां कृते उद्घाटितं भवेत्। किमर्थम् अत्र स्त्रीणां द्वितीयश्रेणीयाः उपचारः। अन्यधर्मेषु धर्मस्थानेषु तादृशः भेदः नास्ति ।
मस्जिदस्य प्रवक्ता अस्य निर्णयस्य रक्षणं कृतवान्
अस्मिन् विषये जामामस्जिदस्य प्रवक्ता सबिउल्लाहः अस्य निर्णयस्य रक्षणं कृतवान् यत् एतादृशाः बहवः दम्पतयः जामामस्जिदं प्रति आगच्छन्ति येषां व्यवहारः धर्मानुसारं नास्ति। एतेन सह सः अवदत् यत् केचन युवतयः अपि अत्र सामाजिकमाध्यमानां कृते भिडियो निर्मातुं आगच्छन्ति, ये प्रार्थनास्थानं आगच्छन्ति, यस्मात् कारणात् उपासकाः असुविधां प्राप्नुवन्ति। सः अवदत् यत् मस्जिदस्य अन्तः अपि सन्देशाः लिखिताः यत् भिडियो न निर्मातव्याः।