
गुजरातविधानसभानिर्वाचनाय केवलं कतिचन दिवसाः अवशिष्टाः सन्ति। एतादृशे परिस्थितौ भाजपानेतारः निर्वाचनप्रचारं तीव्रं कृतवन्तः। पीएम मोदी त्रिदिनानां गुजरातभ्रमणानन्तरं पुनः गुजरातभ्रमणं करोति। बुधवासरे मेहसानानगरे निर्वाचनसभां सम्बोधितवान्। अस्मिन् काले स काङ्ग्रेसपक्षे भृशं आक्रमणं कृतवान् ।
काङ्ग्रेस इत्युपरि पीएम मोदी इत्यस्य लक्ष्य
मोदी उक्तवान् यत् काङ्ग्रेसेन सम्पूर्णं गुजरातं सम्पूर्णं देशं च नाशितम्। काङ्ग्रेसः नातेवादस्य, जातिवादस्य, साम्प्रदायिकतायाः, मतबैङ्कराजनीतेः च आदर्शः अस्ति । अपरपक्षे भाजपा एतादृशः दलः यस्य कृते व्यक्तितः पक्षः बृहत्तरः देशः च दलात् बृहत्तरः, एषा अस्माकं संस्कृतिः अस्ति तथा च वयं एतया संस्कृतिना सह कार्यं कुर्मः।
काङ्ग्रेस-शासनकाले गोलिकाः उपलभ्यन्ते स्म – मोदी
मोदी इत्यनेन अपि उक्तं यत् मेहसानामण्डलं देशस्य प्रथमः सूर्यग्रामः इति गौरवं प्राप्तम् अस्ति। मोधेरासूर्यग्रामस्य शुभारम्भमात्रेण सम्पूर्णे विश्वे मोधेरा प्रसिद्धः अभवत् । इत्थं मेहसानामण्डलम् अपि प्रकाशितम् । पीएम इत्यनेन अपि उक्तं यत् काङ्ग्रेस-माडल-मध्ये भवान् विद्युत् याचते स्म, गोलिकाभिः च प्रहारः भवति स्म । काङ्ग्रेस-शासनकाले कश्चन विद्युत्-संयोजनं याचते चेदपि पूर्वं भ्रष्टाचारः आसीत् । परन्तु सम्पर्कः उपलब्धः भविष्यति इति गारण्टी नासीत् । वयं गुजरातराज्ये २० लक्षं नवीनविद्युत्स्तम्भं स्थापितवन्तः। मोदी इत्यनेन अपि उक्तं यत् अद्य विद्युत्क्षेत्रे अन्तरालाः निरुद्धाः सन्ति। गुजरातराज्ये एतावता ऊर्जा प्राप्ता, यस्याः कारणात् गुजरातराज्य अधुना प्रकाशितः अस्ति ।
बालिकाः शिशवः गर्भे एव मारिताः आसन् ।
मोदी इत्यनेन अपि उक्तं यत् पूर्वं उन्झानगरे बालिकाः गर्भे एव मारिताः आसन्। तदा मया गर्भे बालिकां मारयन्तः जनाः व्यत्ययिताः आसन्। मया उन्झावालाभ्यः उक्तं यत् एतत् निवारयितव्यम् इति। सः अवदत् – एकदा अहं उन्झायां आसम् तदा तत्र जनान् व्यत्ययितवान् । नेतारः सत्यं न वदन्ति किन्तु अहं वदामि। मया उक्तं यत् गर्भस्थं बालिकां वधकार्यम् अत्र प्रचलति, तत् निवर्तनीयम्। उन्झाजनाः मां आज्ञां कृतवन्तः।