जम्मू कश्मीर पुलिस च सुरक्षा बला: तत्र महती सफलता प्राप्ता अस्ति। अधिकारिणः अवदन् यत् राज्यपुलिसः सुरक्षाबलाः च बन्दीपोरानगरस्य लश्कर-ए-तैबा-इत्यस्य आतङ्कवादीमॉड्यूलं बस्ट् कृतवन्तः। एतेन सह द्वौ आतङ्कवादिनौ सहितौ चत्वारः जनाः गृहीताः सन्ति। पुलिसस्य अनुसारं गुण्डबाल नर्सरी नगरे आरब्धस्य अन्वेषण कार्यक्रमस्य समये बन्दीपोरा पुलिसः १३ राष्ट्रीय-राइफल्स्-सीआरपीएफ-सहितं प्रतिबन्धित आतङ्कवादी सङ्गठनस्य लश्कर सम्बद्धौ सक्रिय आतङ्कवादिनौ गृहीतवान् ।
गृहीतानाम् आतङ्कवादिनः रख हाजिन निवासी मुसैबमीर उर्फ मोया तथा गुलशानाबाद हाजिननिवासी अराफात फारूक वागे उर्फ डॉ. आदिल इति ज्ञाताः सन्ति। पुलिसेन उक्तम् यत् उभयोः आतङ्कवादिभ्यः एकः एके-४७ राइफलः, एकः एके-५६ राइफलः, चत्वारि एके श्रृङ्खलाः पत्रिकाः, आरडीएक्स पाउडरः, डिटोनेटरः, आईईडी तन्त्रं, रिमोट् कण्ट्रोल्, ढीला तारः, लोहपाइप् इत्यादीनां आक्षेपार्हसामग्री बरामदः अस्ति।
गृहीतानाम् आतङ्कवादिनः हस्तग्रेनेड् अपि प्राप्ताः
तत्र गृहीतौ आतङ्कवादीसहकारिद्वयं वाङ्गीपोरा सुम्बलनिवासी इमरान मजीदमीर उर्फ जफरभाई, वहाब आरपीई मोहल्ला हाजिननिवासी सुरैया रशीद वानी उर्फ सन्ति च इति ज्ञातम्। तेभ्यः हस्तग्रेनेड् इत्यादयः आक्षेपार्हवस्तूनि अपि प्राप्तानि ।
प्रारम्भिकजागृत्या ज्ञातं यत् बस्ट् कृतस्य आतङ्कवादीमॉड्यूलस्य नियन्त्रणं पाकिस्तानकब्जित कश्मीर राजस्य लश्कर आतङ्कवादीसेनापतिना सममा उर्फ बाबरेन क्रियते स्म। जनानां मनसि भयं जनयितुं सुरक्षाबलानाम् उपरि बृहत् आक्रमणानि कर्तुं आतङ्कवादिनः आदेशः दत्तः आसीत् ।
तस्मिन् एव काले आतङ्कवादिनः अपि जनसङ्ख्यायुक्ते सार्वजनिकस्थाने आईईडी विस्फोटयितुं आदेशः दत्तः । पाकिस्तानसञ्चालितस्य आतङ्कवादीमॉड्यूलस्य समये एव बस्टिंग्, गिरफ्तारी च स्थानीयजनाः प्रशंसितवन्तः इति पुलिसैः उक्तम्।