
गुजरातस्य ‘स्टैच्यू आफ् यूनिटी’ परिसरे द्वे एकरभूमौ विकसितं ‘मियावाकी वनम्’ अद्यकाले पर्यटनस्थलस्य केन्द्रं जातम्। मियावाकी इति जापानीयानां वनस्य वर्धनपद्धतिः । जापानी वनस्पतिशास्त्री प्रो. अकिरा मियावाकी इत्यनेन गतशताब्द्याः नवमे दशके न्यूनतमसमये न्यूनस्थाने च पुनर्वनीकरणस्य एषा पद्धतिः विकसिता आसीत्, या अद्यत्वे सम्पूर्णे विश्वे अधिकाधिकं लोकप्रियतां प्राप्नोति
भारते १०० तः अधिकं ‘मियावाकी वन’ विकसितम् अस्ति…!
बेल्जियम-फ्रांस्-देशयोः ४०, नेदरलैण्ड्-देशे ८५, भारते तु शताधिकानि मियावाकी-वनानि विकसितानि सन्ति।जलवायुपरिवर्तनस्य खतराम्, वर्धमाननगरीकरणस्य कारणेन परतीभूमिक्षेत्रस्य संकुचनं च दृष्ट्वा एतादृशानां वनानां विकासः क्रान्तिकारी भवितुम् अर्हति हरित-आच्छादनस्य वर्धनेन सह पृथिव्याः उद्धाराय सामान्यजनानाम् सहभागिता अपि सुनिश्चिता भवति ।
प्रायः वनस्य विकासाय दशकद्वयं त्रयः यावत् समयः भवति…!
मियावाकी-वनेषु वनस्पतिवृद्धिः १० गुणाधिका भवति । एतेन पद्धत्या केवलं द्वित्रिवर्षेषु एव वनस्य विकासः कर्तुं शक्यते, यदा तु पारम्परिकरीत्या वनस्य विकासाय प्रायः दशकद्वयं त्रयः यावत् समयः भवति । सामान्यतः या पीढी वनं स्थापयितुं प्रयतते सा भविष्यत्पीढीयाः लाभं मनसि कृत्वा एवम् करोति, परन्तु जनाः कतिपयवर्षेभ्यः परं मियावाकी-वनं परिपक्वं द्रष्टुं शक्नुवन्ति यत्र न्यूनातिन्यूनं अष्टघण्टापर्यन्तं सूर्यप्रकाशः प्राप्यते तत्र एतादृशं वनं विकसितुं शक्यते । प्रथमवर्षद्वयं यावत् एव तस्य परिपालनस्य आवश्यकता भवति, तदनन्तरं वनस्पतयः वर्धयितुं बाह्यप्रयत्नस्य आवश्यकता नास्ति ।
जलवायुपरिवर्तनस्य आव्हानस्य विरुद्धं एतादृशानि वनानि महत्त्वपूर्णानि सन्ति
अस्मिन् पद्धत्या प्रतिवर्गमीटर् द्वौ चत्वारः यावत् वनस्पतयः रोप्यन्ते । मियावाकी-वनानि पारम्परिक-वनानां अपेक्षया ४० गुणाधिकं कार्बनम् अवशोषयन्ति यतोहि ते अधिकवेगेन वर्धन्ते, अधिकं तीव्ररूपेण च वर्धन्ते । एतेषु वनेषु अपेक्षितापेक्षया शतगुणाधिकाः जातिः सन्ति । सामान्यवनानां इव मियावाकी-वनानि अपि तापमानस्य न्यूनीकरणे, वायु-शब्द-प्रदूषणस्य न्यूनीकरणे, कार्बन-डाय-आक्साइड्-शोषणे च सहायकाः भवन्ति । अनेकजातीयानां पशूनां आश्रयं अपि ददति । जलवायुपरिवर्तनस्य आव्हानस्य विरुद्धं एतादृशाः वनाः महत्त्वपूर्णाः सिद्धाः भवितुम् अर्हन्ति ।
ग्रीनहाउस-वायु-विरुद्धं प्रकृतेः बृहत्तमाः योद्धाः…!
ग्रीनहाउसवायुविरुद्धं प्रकृतेः बृहत्तमाः योद्धाः वनानि सन्ति । वनस्पतयः वायुमण्डलात् कार्बनम् अवशोषयित्वा दीर्घकालं यावत् संग्रहीतुं क्षमताम् अनुभवन्ति । वर्षाप्रदानं, तापमाननियन्त्रणं, भूजलपुनर्भरणं, जैवविविधतायाः संरक्षणं च कर्तुं वनानां प्रमुखा भूमिका अस्ति । अतः मानवलोभ-अग्नि-अनवृष्टि-संकटात् तेषां रक्षणस्य आवश्यकता वर्तते ।