
शिण्डे-सर्वकारेण महाराष्ट्रे महती घोषणा कृता अस्ति। अधुना बनारसस्य रेखायां हरिद्वारस्य नाशिकस्य अपि गोदावरीनद्याः तटे प्रतिदिनं
शिण्डे-सर्वकारेण महाराष्ट्रे महती घोषणा कृता अस्ति। अधुना बनारस-हरिद्वार-पङ्क्तौ गोदावरी-नद्याः तटे नासिक-नगरे प्रतिदिनं महा-आरतीः भविष्यति । महाआरतीसमयः सायं ७ वादने स्थापितः अस्ति। दक्षिणस्य गङ्गा इति गोदावरी-नद्याः आरतीयां भक्ताः भागं गृह्णन्ति ।
सूचनानुसारं महार्तेः कृते ११ पुरोहितानाम् नियुक्तिः भविष्यति। नाशिकनगरं धार्मिकस्थानैः परिपूर्णम् अस्ति । अत्र कुम्भमेला आयोजनं भवति। केन्द्रसर्वकारेण गोदावरीनद्याः तटे पुनर्स्थापनार्थं ५ कोटिरूप्यकाणि अपि स्वीकृतानि सन्ति । रामायणकाले भगवान् रामः निर्वासनकाले नाशिक्-नगरे एव स्थितवान् । कथ्यते यत् भगवान् लक्ष्मणः अत्र रावणस्य भगिन्याः शुपनाखायाः नासिकां छिनत्ति, अतः अस्य नगरस्य नाशिक् इति नाम अभवत् ।
ऋषिकेश-हरिद्वार-वाराणसी-प्रयागराज-कोलकाता-नगरेषु आयोजिता गंगा-आरती विश्वे सर्वत्र प्रसिद्धा इति कथयतु। अत्र वातावरणं सायंकाले भक्तिपूर्णं भवति। शङ्खनादस्य, डमरुस्य शब्देन सह जयजयकाराः प्रतिध्वनितुं आरभन्ते। एतेभ्यः स्थानेभ्यः विहाय देशे अनेकेषु स्थानेषु नदीतीरेषु आरती क्रियते ।