
पञ्जाबस्य प्लाईवुड्-उद्योगः अपि चीनदेशात् सस्तेन आयातस्य जाले पतितः अस्ति । उद्यमिनः मन्यन्ते यत् चीनदेशेन देशस्य कुलमाङ्गस्य २५ प्रतिशतं भागः गृहीतः अस्ति । स्पष्टं यत् आन्तरिक-उद्योगस्य उद्धाराय, अत्र विनिर्माण-आधारं सुदृढं कर्तुं सस्त-आयातस्य नियन्त्रणं करणीयम्, अस्य कृते सुरक्षित-रक्षकशुल्कं च स्थापनीयम् |एतदतिरिक्तं अस्य कृषि-आधारित-उद्योगस्य प्रोत्साहनार्थं सुविधाःअनुदानं, विशेष-आर्थिक-क्षेत्राणि च निर्मातव्यानि।
नगरेषु प्लाईवुडनिर्माणस्य १५० तः अधिकाः यूनिट्
कृषिआधारितराज्यत्वेन पञ्जाबे प्लाईवुड्-उद्योगानाम् स्थापना अभवत् । राज्यस्य लुधियाना, होशियारपुर, रोपार, अमृतसर, समाना, मोगा इत्यादिनगरेषु प्लाईवुडनिर्माणस्य १५० तः अधिकानि यूनिटानि स्थापितानि सन्ति । एतेषु यूनिटेषु प्रतिदिनं चतुःसहस्रटनं प्लाईवुड् निर्मायते । स्थानीयबाजारस्य अतिरिक्तं पञ्जाबदेशे निर्मितस्य प्लाईवुडस्य आपूर्तिः देशस्य अन्येषु राज्येषु अपि क्रियते । उद्यमिनः विदेशीयचुनौत्यस्य विषये अतीव चिन्तिताः सन्ति। चीनदेशात् आयातितं प्लाईवुड् १० तः २० प्रतिशतं यावत् सस्तां भवति इति तेषां मतम् । एतदतिरिक्तं नेपालदेशात् अपि किञ्चित् प्लाईवुड् आगन्तुं आरब्धम् अस्ति ।
आन्तरिकनिर्मातारः विदेशीयचुनौत्यैः सह स्पर्धां कर्तुं असमर्थाः सन्ति
उद्यमिनः वदन्ति यत् प्लाईवुड्, फेस लिबास इत्यस्य कच्चा मालः चीन, इन्डोनेशिया, बर्मा, आफ्रिकादेशेभ्यः आयातः भवति, तस्मिन् सीमाशुल्कं च आरोप्यते। अतः देशीयनिर्मातारः विदेशीयानां आव्हानानां सामना कर्तुं न शक्नुवन्ति। कच्चामालं शुल्कमुक्तं कर्तव्यमिति तेषां मतम् । उद्यमिनः अपि तर्कयन्ति यत् नगरीकरणस्य कारणेन पञ्जाबदेशे काष्ठानां निरन्तरं अभावः वर्तते । पञ्जाबे कुलमाङ्गस्य २० प्रतिशतं यावत् काष्ठं उत्तरप्रदेशात्, जम्मूकश्मीरतः, हिमाचलप्रदेशात् च प्राप्यते, पूर्वं पञ्जाबतः काष्ठं अन्यराज्येभ्यः प्रेष्यते स्म, अधुना तस्य विपरीतम् एव भवति। काष्ठस्य उत्पादनं वर्धयितुं सर्वकारेण अपि उपायाः करणीयाः भविष्यन्ति।
यन्त्रक्रयणे अनुदानस्य आग्रहः
पञ्जाबप्लाईवुडनिर्मातृसङ्घस्य अध्यक्षः इन्द्रजीतसिंहसोहलः कथयति यत् चीनदेशात् आयातं स्थगयितुं सर्वकारेण तत्कालं प्रभावीपदं स्वीकुर्यात्, तदा एव घरेलुउद्योगानाम् उद्धारः कर्तुं शक्यते। एतदतिरिक्तं यन्त्रक्रयणे अनुदानं दातुं व्यवस्था करणीयम् । नूतनक्षेत्राणां कृते सर्वकारीय औपचारिकताः न्यूनीकर्तव्याः। तत्सह, उद्योगस्य वर्धनार्थं प्रतिस्पर्धात्मकं कर्तुं निर्यातं प्रति ध्यानं दातव्यं भविष्यति । अस्य कृते मालवाहनसहायतां दातव्या।
कृषि आधारित उद्योगस्य कृते आर्थिकक्षेत्रं करणीयम्
पञ्जाबप्लाईवुडनिर्मातृसङ्घस्य अध्यक्षः अशोक जुनेजा कथयति यत् राज्ये कृषि-आधारित-उद्योगाय गतिं दातुं पृथक् विशेष-आर्थिकक्षेत्रस्य स्थापनायाः आवश्यकता वर्तते। अधुना यावत् उद्योगस्य अतिरिक्तं लाभं न प्राप्यते। एतदतिरिक्तं प्लाईवुड-उद्योगस्य उत्पादनव्ययस्य न्यूनीकरणाय उपायाः करणीयाः भविष्यन्ति, तदा एव विदेशीयस्पर्धा युद्धं कर्तुं शक्यते । अस्मिन् क्षेत्रे सर्वकारेण विशेषं ध्यानं दातव्यम्।