
नवदेहली। दिल्लीमन्त्री सत्येन्दरजैनं कारागारे प्रदत्तानां सुविधानां विषये राजनैतिकगलियारेषु हलचलः अभवत्। इदानीं बुधवासरे सीसीटीवी-वीडियो प्रकाशितः यस्मिन् जैनः स्वादिष्टानि भोजनानि सेवन् दृष्टः। अस्य विषये दिल्लीन्यायालयेन सत्येन्दरजैनस्य आहारस्य आहारस्य च परिवर्तनस्य विषये तिहाराधिकारिभ्यः विस्तृतं प्रतिवेदनं याचितम् अस्ति। अस्य विषयस्य विषये एषा प्रतिवेदना अपराह्णे २ वादनात् पूर्वं उच्चन्यायालये प्रेषिता भविष्यति। कृपया कथयन्तु यत् सत्येन्दर जैनः सीसीटीवी-दृश्यानां लीक-सम्बद्धे उच्चन्यायालयस्य समीपं गतः एव अस्ति।
सुविधानां विषये भाजपा प्रश्नान् उत्थापितवती
कृपया कथयतु यत् अस्मिन् विमोचिते विडियोमध्ये सत्येन्दर जैनः फलं भोजनं च खादन् दृश्यते। अस्य विषये भाजपा ट्विट्टरे लिखितवती यत् सत्येन्दरजैनस्य जेलमध्ये फलं न दीयते इति न्यायालये गलत् सूचना दीयते। एतदतिरिक्तं दिल्लीभाजपायाः वरिष्ठनेता हरीशखुराणा उक्तवान् यत् कारागारे प्रदत्ताः सुविधाः दृष्ट्वा सत्येन्दरजैनः रिसोर्टे इव दृश्यते।
मालिशस्य विडियो अपि वायरल् अभवत्
अस्मात् पूर्वमपि कारागारे सत्येन्दरजैनस्य मालिशस्य विडियो सोशल मीडियायां वायरल् अभवत्। तस्य भिडियोस्य प्रकाशनानन्तरमपि भाजपा आम आदमीदलस्य विषये प्रश्नान् उत्थापितवती। अस्य विषये आपपक्षतः उक्तं यत् कोरोनाकालस्य आक्सीजनस्य अभावात् वैद्येन सत्येन्दरजैन इत्यस्मै एक्यूप्रेशरचिकित्सायाः सल्लाहः दत्तः। एतां चिकित्सां दृष्ट्वा तेभ्यः मालिशं क्रियते ।