
कर्नाटकस्य मण्ड्यामण्डले नाबालिगस्य बलात्कारस्य प्रकरणस्य ताराः अधुना प्रेमजिहादेन सह सम्बद्धाः सन्ति। पुलिसैः प्रारम्भिकजागृतौ ज्ञातं यत् अभियुक्ता नाबालिगं बालिकायाः धर्मान्तरणार्थं यातनाम् अयच्छत्।
अद्यैव कर्णाटकस्य मण्ड्यामण्डले १३ वर्षीयायाः नाबालिगस्य कथितस्य ब्लैकमेलस्य, बलात्कारस्य च प्रकरणं प्रकाशितम्। अधुना अस्मिन् विषये ‘लव जिहाद’ इत्यस्य कोणः अग्रे आगच्छति। पुलिसस्य प्रारम्भिकपरीक्षायां ज्ञातं यत् अभियुक्तः नाबालिगं धर्मान्तरयितुं ब्लैकमेलं करोति स्म।
इस्लामधर्मं स्वीकुर्वितुं बाध्यः आसीत्
पुलिस-अनुसारं आरोपी विवाहितां बालिकां इस्लामधर्मं स्वीकुर्वितुं बाध्यं कुर्वन् आसीत् । २५ वर्षीयः युनुस् पाशा नामकः अभियुक्तः बलात्कारस्य अनन्तरम् अपि नाबालिगं धर्मान्तरणार्थं यातनाम् अकरोत् । यदि सा इस्लामधर्मं स्वीकुर्वति तर्हि विवाहं कर्तुं अपि प्रस्तावम् अयच्छत् इति पुलिसैः उक्तम्।
एण्ड्रॉयड् फ़ोनम् प्रतिभाशाली, विडियो मध्ये वस्त्रं विमोचयितुं च पृष्टवान्
कर्नाटकपुलिसस्य अनुसारं आरोपी युनुसपाशा नाबालिगेन सह गुप्तरूपेण मित्रतां कृतवान्, तस्याः कृते एण्ड्रॉयड्-फोनम् अपि क्रीतवन् आसीत् । पश्चात् सः एतत् दूरभाषं उपहाररूपेण दत्त्वा बालिकायाः सह वार्तालापं कर्तुं आरब्धवान् आसीत् । यथा यथा गपशपः प्रचलति स्म तथा तथा सः तां कॅमेरा-पुरतः वस्त्रं विमोचयितुं बाध्यं कृत्वा तस्याः नग्नचित्रं, भिडियो च गृहीतवान् ।
पितामही निद्रागुटिकां भोजयित्वा बलात्कृता
मैत्रीयाः लाभं गृहीत्वा सः पुरुषः नवम्बर्-मासस्य ११ दिनाङ्के बालिकायाः गृहं प्रविष्टवान् यदा सा स्वपितामह्या सह एकाकी आसीत् । सः तस्याः निज-वीडियो-चित्रं च सामाजिक-माध्यमेषु अपलोड् करिष्यामि इति धमकी दत्त्वा दादी-इत्यस्मै निद्रा-गोल्यः दातुं बाध्यः अभवत् । अभियुक्तः बालिकायाः पितामह्याः निद्रागुल्यः दत्त्वा बलात्कारं कृतवान् । यदा पुलिसैः प्रश्नः कृतः तदा नाबालिगः भग्नः भूत्वा स्वस्य दुःखस्य कथनं कृतवती । पश्चात् सः अस्मिन् विषये शिकायतां कृतवान् । अस्मिन् विषये अग्रे अन्वेषणं अद्यापि प्रचलति।