
मङ्गलूरुनगरे आटोरिक्शाविस्फोटनार्थं प्रयुक्तः प्रेशरकुकरबम्बः बसयानम् अपि विस्फोटयितुं शक्नोति स्म । मंगलवासरे अन्वेषणकाले एषा सूचना प्रकाशिता। अस्मिन् प्रकरणे सोमवासरे अपि पुलिसैः द्वौ जनौ गृहीतौ। तस्मिन् एव काले अस्मिन् विषये यदा कश्चन समाचारसंस्था कर्नाटकस्य डीजीपी प्रवीणसूदं पृष्टवती यत् मङ्गलूरु-वाहनविस्फोटस्य अभियुक्तानां किमपि महती योजना अस्ति वा इति। अस्य विषये डीजीपी मसूदः अवदत् यत् आतङ्कवादस्य क्रियाकलापेन जनानां सम्पत्तिनां च क्षतिः भवितुम् अर्हति स्म किन्तु बृहत्तरं उद्देश्यं विभिन्नसमुदायानाम् मध्ये असमञ्जसः सृजति। देशस्य अस्थिरीकरणं, अशान्तिं च सृजति इति उद्देश्यम् आसीत् । सः अवदत् यत् एतानि एव अस्य आयोजनस्य मुख्यानि उद्देश्यानि निश्चितरूपेण सन्ति।
अभियुक्तः प्रेशर कुकरमध्ये IED वहति स्म
प्रारम्भिक अन्वेषणेन मङ्गलूरुनगरे आटोरिक्शायां न्यूनतीव्रतायुक्ते तात्कालिकविस्फोटकयन्त्रे (IED) अग्निः जातः इति ज्ञातम् आसीत् । इदमपि ज्ञातं यत् मुख्याभियुक्तः शिवमोग्गामण्डलस्य तीर्थहल्लीनगरस्य २४ वर्षीयः शरीकः आटोयानेन गच्छन् परिवर्तितप्रेशरकुकरमध्ये आईईडीं वहति स्म।
IS विचारधारातः सम्बद्धाः लिङ्काः
तस्य योजनायाः निष्पादने साहाय्यार्थं अन्यद्वयं कट्टरपंथीकरणं कृतवान् इति अपि प्रकाशितम् । शरीकः आईएस-सङ्घस्य विचारधाराम् अङ्गीकृतवान्, आतङ्कवादीसमूहस्य कार्यसूचनानुसारं आतङ्कवादीक्रियाकलापं कर्तुं साजिशं च कुर्वन् आसीत् । अभियुक्तः स्वसहचरैः सह जिहादस्य मौलिकविचारानाम् अवधारणानां च विषये चर्चां करोति स्म ।
अन्तर्जालमाध्यमेषु असत्यापितसूचनाः साझां कर्तुं परिहरन्तु
पुलिस आयुक्त एन. ससिकुमारः मंगलवासरे अवदत् यत् सः कङ्कनाडी-अस्पताले चिकित्सां कुर्वन् संदिग्धः आतङ्कवादी मोहम्मद-शरीकः अपि मिलितवान्। सः स्पष्टीकरोति यत् यस्मिन् सीसीटीवी-दृश्ये द्वौ पुरुषौ भ्रमणं कुर्वन्तौ दृश्यताम्, तत् प्रकरणेन सह सम्बद्धं नास्ति। दृश्येषु दृष्टौ द्वौ अपि सामान्ययात्रिकौ स्तः । ससिकुमारः जनान् अन्तर्जालमाध्यमेषु असत्यापितसूचनाः साझां न कुर्वन्तु इति सल्लाहं दत्तवान्।