
न्यूजीलैण्ड्-विरुद्धं ३-क्रीडा-श्रृङ्खलायाः समाप्तिम् इण्डिया-दलेन १-०-विजयेन अभवत् । अस्याः श्रृङ्खलायाः प्रथमतृतीययोः मेलयोः वर्षाकारणात् रद्दः अभवत् । द्वितीयक्रीडायां टीम इण्डिया-समूहः तेजस्वी प्रदर्शनं कृत्वा न्यूजीलैण्ड्-देशं ६५ रनेन पराजितवान् । तृतीयं मेलनं वर्षाकारणात् पूर्णतया क्रीडितुं न शक्यते स्म, डीएलएस-अन्तर्गतं च मेलनं बद्धम् इति व्याख्यातव्यम्, परन्तु न्यूजीलैण्ड्-विरुद्धम् एषा श्रृङ्खला इण्डिया-दलस्य बल्लेबाजानां न तु युवानां गेन्दबाजानां प्रदर्शनेन स्मर्यते |.
तृतीयः मेलः अपि वर्षाकारणात् रद्दः अभवत् ।
तृतीये मेलने न्यूजीलैण्ड् १९.४ ओवरेषु १६० रनस्य स्कोरं कृतवान् । वर्षायाः अनन्तरं यदा द्वितीयपारी आरब्धा तदा टीम इण्डिया ९ ओवरेषु ४ विकेट् हारयित्वा ७५ रनस्य स्कोरं कृतवान् । वर्षाकारणात् पुनः क्रीडा स्थगिता । डकवर्थ–लुईस् पद्धत्या स्कोराः बद्धाः आसन्, अतः मेलनं टाईरूपेण समाप्तम् । तृतीये मेलने एकस्मिन् समये टीम इण्डिया २१ रनस्य स्कोरं कृत्वा ३ विकेट् हारितवान् । परन्तु तदनन्तरं सूर्यः हार्दिकः च ३९ रनस्य साझेदारीम् अकरोत् ।
क्रीडायाः मजा केवलं दबावेन एव आगच्छति : सूर्यकुमार यादवः
मेलनं समाप्तस्य अनन्तरं सूर्यकुमारयादवः मेलनोत्तरप्रस्तुतिसमारोहे अवदत् यत्, ‘अस्मिन् श्रृङ्खले मया यथा प्रदर्शनं कृतम् तस्मात् अहं प्रसन्नः अस्मि।’ अस्मिन् श्रृङ्खले सूर्यः १२४ धावनाङ्कान् कृतवान् । श्रृङ्खलायां स्वस्य तेजस्वी प्रदर्शनस्य कारणात् सूर्याय ‘श्रृङ्खलायाः खिलाडी’ इति उपाधिः प्राप्ता । सूर्यकुमार यादवः अवदत्-‘वायुः अस्माकं हस्ते नास्ति। दबावः सर्वदा भवति, परन्तु यदा दबावः नास्ति तदा क्रीडायां मजा न भवति ।