
चीनदेशे एप्पल्-आइफोन्-इत्यस्य संयोजने झेङ्गझौ-कारखाने बुधवासरे पुनः कष्टं प्रारब्धम्।कर्मचारिणां प्रशासनस्य च मध्ये संघर्षः सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये दृश्यते। कोरोना-प्रतिबन्धानां मध्ये आरब्धस्य अनुबन्धविवादस्य विषये एप्पल्-आइफोन-कारखाने अनेके श्रमिकाः ताडिताःअनन्तरं निरुद्धाः च अभवन् ।
चीनीयसामाजिकमाध्यमेषु प्रसारितः अयं भिडियो मध्यनगरस्य झेङ्गझौ-नगरस्य एकस्मिन् कारखाने गृहीतः इति दावान् क्रियते। रक्षात्मकसूटधारिणः पुलिसाः सहस्राणि जनान् निवारयितुं प्रयतन्ते स्म । एकस्य शिरसि यष्ट्या आहतः, अपरः पृष्ठतः हस्तौ बद्धः कृत्वा अपहृतः इति भिडियायां दृश्यते ।
किं द्रव्यम्सामाजिकमाध्यमेषु प्रकाशितेन पोस्ट् इत्यनेन उक्तं यत् एते एप्पल्-कर्मचारिणः अनुबन्धस्य भङ्गस्य विरोधं कुर्वन्ति इति। अद्यकाले चीनदेशे पुनः कोरोनारोगस्य प्रकरणाः वर्धन्ते। एतत् दृष्ट्वा कारखानेषु कार्यं कुर्वतां मजदूराणां पुरतः संकटः गभीरः जातः। तेषां कारखानात् बहिः गन्तुं अनुमतिः नास्ति। तेषां भोजनं औषधं च प्राप्तुं कष्टं भवति।
एप्पल् आईफोन्-संयोजनकारखानस्य संचालकः फॉक्सकॉन् टेक्नोलॉजी ग्रुप् इत्यनेन पूर्वं उक्तं यत् सः “क्लोज्ड्-लूप् मैनेजमेण्ट्”-प्रणालीं प्रयुङ्क्ते । अस्य अन्तर्गतं कार्यस्थले निवसन्तः कर्मचारिणः बाह्यसम्पर्कं विना कठिनसुरक्षावृत्ते एव स्थापिताः भवन्ति। गतमासे सहस्राणि श्रमिकाः अपर्याप्तसुरक्षायाः शिकायतया, रोगीनां सहकारिणां समुचितचिकित्सासहाय्यस्य अभावस्य च शिकायतया बहिः गतवन्तः।
एप्पल् इत्यनेन चेतावनी दत्ता अस्ति
एप्पल् इन्क इत्यनेन पूर्वं चेतावनी दत्ता यत् झेङ्गझौ कारखाने रोगनियन्त्रणप्रतिबन्धानां कारणेन स्वस्य नूतनस्य iPhone 14 मॉडलस्य वितरणं विलम्बितं भविष्यति। कारखानस्य परितः औद्योगिकक्षेत्रपर्यन्तं सर्वकारेण यातायातस्य रोधः कृतः इति व्याख्यातव्यम्। फॉक्सकोन् इत्यनेन उक्तं यत् अस्मिन् कारखाने प्रायः २,००,००० जनाः कार्यरताः सन्ति ।
फॉक्सकोन् इत्यनेन अद्यापि अस्मिन् विषये किमपि टिप्पणी न कृता। मीडिया-सञ्चारमाध्यमेषु पूर्वं उक्तं यत् सत्ताधारी साम्यवादीदलेन स्वकर्मचारिभ्यः कम्पनीं त्यक्तवन्तः फॉक्सकॉन्-कर्मचारिणः पुनः आह्वयितुं कथितम्।
पूर्वं विरोधाः अभवन्
वयं भवद्भ्यः वदामः यत् झेङ्गझौ-नगरस्य आईफोन कारखाने भित्तितः पलायितानां कर्मचारिणां विडियो पूर्वमेव वायरल् अभवत् । चीनदेशे कोविड लॉकडाउन इत्यस्य आतङ्कस्य कारणात् Foxconn कारखाने एप्पल आईफोन निर्मायन्ते कार्यं कुर्वन्तः कर्मचारीः कारखानतः पलायनस्य प्रयासं कृतवन्तः। तदा श्रमिकाः आरोपं कृतवन्तः यत् तेषां खाद्यपानयोः समस्याः सन्ति इति।