
केरलनगरे काङ्ग्रेससांसदः शशिथरूरः सांसदसांसदराघवनसहिताः अनेके प्रमुखनेतृभिः सह मिलितवन्तः। एतस्य विषये बुधवासरे सः अवदत् यत् तस्य सभायाः साम्प्रदायिकतायाः वर्णः दीयते। अस्य विषये माध्यमेषु घटमानानां विषयेषु अपि सः आक्षेपं कृतवान् ।
गम्भीरकार्याणां चेतावनी
केरलविधानसभायां विपक्षनेता वी.डी.सथीसनः अवदत् यत् दलस्य कस्यापि प्रकारस्य साम्प्रदायिकक्रियाकलापस्य अनुमतिः न भविष्यति। एतादृशेषु प्रकरणेषु गम्भीराः कार्यवाही भविष्यन्ति इति अपि चेतावनी दत्ता। थरूरः प्रश्नं कृतवान् यत् काङ्ग्रेस-सांसदद्वयस्य क्रियाकलापाः कथं साम्प्रदायिकाः इति उच्यन्ते इति।
थरूरस्य मालाबार-भ्रमणस्य विषये कोलाहलः
शशि थरूरस्य मालाबार-भ्रमणस्य विषये कोलाहलस्य मध्ये सथीसनः अवदत् यत् दलस्य मध्ये कोऽपि गुटवादः समानान्तरक्रियाकलापः वा अनुमतः न भवति। एतादृशं किमपि कार्यं गम्भीरतापूर्वकं निबद्धं भविष्यति। सः अवदत् यत् राज्ये विधानसभानिर्वाचनद्वये विघ्नं प्राप्य काङ्ग्रेसः पुनः मार्गं प्राप्तवान्। एतादृशे सति कस्यचित् समानान्तरक्रियायाः सहनं न हितकरं भविष्यति ।
थरूरः मीडियातः उत्तराणि अन्विषत्
थरूरः मीडियां पृष्टवान् – ‘भवन्तः गुब्बारेषु वायुम् आपूरयितुं अत्र न आगताः।’ मम राघवनस्य च विषये यूयं किं पृच्छन्ति इति श्रुत्वा दुःखं भवति। कार्यक्रमे अस्माभिः मिलितानां जनानां मध्ये साम्प्रदायिकता कुत्र अस्ति ? अहं ज्ञातुम् इच्छामि।
काङ्ग्रेस-सांसदः शशि थरूरः मंगलवासरे मलाबार-भ्रमणकाले मलप्पुरम-नगरस्य पनक्कड्-नगरे संयुक्त-लोकतांत्रिक-मोर्चा-सहयोगिनः (यूडीएफ) -सङ्घस्य वरिष्ठनेतृभिः सह मिलितवान् । तस्य अस्य भ्रमणेन अन्येषु काङ्ग्रेसनेतृषु अस्वस्थता वर्धिता अस्ति। पार्टीपुरुषाः थरूरस्य क्रियाकलापस्य निकटतया निरीक्षणं कुर्वन्ति। राज्यसभायां विपक्षस्य नेता वी.डी.सथीसनः स्वस्य भ्रमणस्य विषये तीक्ष्णप्रतिक्रियाम् अददात्। सः अवदत् यत् वयं किं उक्तवन्तः यत् काङ्ग्रेसस्य निर्देशविरुद्धम् आसीत्? वयं किं दुष्कृतं कृतवन्तः? परन्तु अहं किञ्चित् क्रुद्धः अस्मि यतोहि मीडियायां अस्मिन् विषये कोलाहलस्य आवश्यकता नासीत्।