
एयर इण्डिया नूतनानां विमानयानानां आरम्भं करिष्यति : यदि भवान् अपि विदेशयात्राम् इच्छति तथा च न्यूयोर्क, पेरिस् अथवा फ्रैंकफर्ट इत्यादीनां स्थानानां बजटेन भ्रमणं कर्तुम् इच्छति तर्हि भवतः इच्छा शीघ्रमेव पूर्णा भविष्यति। टाटा ग्रुप् इत्यस्य स्वामित्वेन एयर इण्डिया इत्यनेन आगामिवर्षस्य फेब्रुवरीतः मुम्बईनगरं न्यूयॉर्क, पेरिस्, फ्रैङ्कफर्ट् च देशं सम्बद्धं कृत्वा नूतनानां विमानसेवानां आरम्भस्य घोषणा कृता। अस्य अन्तर्गतं मुम्बईतः न्यूयोर्कं प्रति आगामिवर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्कात् आरभ्य विमानयानानि आरभ्यन्ते ।
अपरपक्षे दिल्लीं कोपेनहेगनं, मिलानं, वियनानगरं च सम्बद्धं कृत्वा अविरामपूर्णसेवावाहकविमानयानानां पुनः आरम्भस्य अपि घोषणा कृता अस्ति
एतेषु दिनेषु विमानयात्रा भविष्यति
एयर इण्डिया इत्यत्र योजयिष्यमाणाः त्रयः मुम्बई-न्यूयॉर्क-विमानसेवाः एयर इण्डिया-संस्थायाः दिल्लीतः न्यूयोर्कं प्रति विद्यमानानाम् विमानसेवानां पूरकाः भविष्यन्ति । एतेन एयर इण्डिया इत्यस्य भारत-अमेरिका-विमानमार्गः प्रतिसप्ताहं ४७ अविरामविमानयानानि कर्तुं शक्नोति ।
यूरोपस्य कृते एयर इण्डिया २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमदिनात् चत्वारि साप्ताहिकानि दिल्ली-मिलान-मार्गाणि, दिल्ली-वियना-दिल्ली-कोपेनहेगेन्-देशयोः क्रमशः १८ फरवरीतः, मार्च-मासस्य १ दिनाङ्कात् च त्रिसाप्ताहिकविमानयानानि योजयिष्यति तदतिरिक्तं मुम्बईतः पेरिस् (त्रिवारं/सप्ताहं) तथा च फ्रैंकफर्ट् (चतुर्वारं/सप्ताहं) यावत् अग्रिमत्रिमासे नूतनानि विमानयानानि आरभ्यत इति योजना अस्ति ।
एतेषु नगरेषु सेवां करिष्यति
एयर इण्डिया इत्यस्य सेवायाः विषये वदन् एतानि सर्वाणि विमानयानानि एयर इण्डिया इत्यस्य बी७८७-८ ड्रीमलाइनर् विमानेन संचालिताः भविष्यन्ति, यस्मिन् १८ बिजनेस क्लास्, २३८ इकोनॉमी क्लास् आसनानि सन्ति
एतेषां विमानयानानां पुनः आरम्भेण एयर इण्डिया इत्यनेन उक्तं यत् साप्ताहिकं ७९ अविरामविमानयानानि यूरोपदेशस्य सप्तनगरेभ्यः, ४८ यूकेनगरेभ्यः, ३१ महाद्वीपीययुरोपदेशेभ्यः च सेवां दास्यति। एयर इण्डिया-सीईओ तथा एमडी कैम्पबेल् विल्सनस्य मते “पेरिस्-फ्रैङ्क्फर्ट्-देशयोः तस्याः यात्रायाः अपरं सोपानम् अस्ति, यत् अस्माकं विमानबेडानां विस्तारेण सह त्वरितं भविष्यति। एतेन भारतस्य वैश्विकजालं अधिकं सुदृढं भविष्यति।