
एयरटेल् पेमेंट्स् बैंक् इत्यनेन मुखप्रमाणीकरणाधारितस्य ई-केवाईसी इत्यस्य विकल्पः प्रवर्तते। पूर्वं यदा कश्चन उपयोक्ता स्वस्य खातं उद्घाटयितुम् इच्छति स्म तदा तस्य आधारकार्डं तया सह सम्बद्धं कर्तव्यम् आसीत्, तदनन्तरं ओटीपी सत्यापनम् अथवा बायोमेट्रिक अङ्गुलिचिह्नप्रमाणीकरणं करणीयम् आसीत् । परन्तु इदानीं न तथा, भवन्तः केवलं मुखसत्यापनं कृत्वा एव स्वस्य खातं उद्घाटयितुं शक्नुवन्ति।
खाता केवलं स्मार्टफोनतः एव उद्घाट्यते
भारतीयस्य अद्वितीयपरिचयप्राधिकरणेन (UIDAI) अद्यैव एकं मोबाईल-अनुप्रयोगं विकसितम् अस्ति यत् प्रमाणीकरणस्य पालनं करोति। अस्य कारणात् व्यावसायिकपत्राचारस्य खातेः उद्घाटनार्थं स्मार्टफोनस्य वा दस्तावेजस्य वा अतिरिक्तं किमपि आवश्यकं न भविष्यति ।
मुखसत्यापनेन धोखाधड़ी निवारिता भविष्यति
एयरटेल पेमेंट्स् बैंकस्य एमडी एण्ड् सीईओ अनुब्राता विश्वासः अवदत् यत् एषा केवाईसी सुविधा एआइ/एमएल आधारितं फेस ऑथेंटिकेशन आरडी एप्लिकेशनं उपयुज्यते, यत् आधारे गृहीतेन चित्रेण सह व्यक्तिस्य फोटो क्रॉस्-चेक् कृत्वा धोखाधड़ीपूर्णक्रियाकलापानाम् निवारणे सहायकं भवति।तथा च अनुमतिं ददाति सुरक्षितग्राहक-ऑनबोर्डिंग् कृते। वयं भवन्तं वदामः यत् पूर्वं यदि कश्चन ग्राहकः एयरटेल् पेमेंट्स् बैंक् इत्यत्र खातं उद्घाटयितुम् इच्छति तर्हि तस्य/तस्याः आधार-आधारित-ओटीपी अथवा अङ्गुलिचिह्न-बायोमेट्रिक-प्रमाणीकरणस्य आवश्यकता आसीत्।